Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -१०, १३९] दशमोऽधिकारः तथा यच्च सुपात्रेभ्यो दीयते भव्यदेहिभिः । आहारौषधशास्त्रादि वैयावृत्यं तदुच्यते ॥१२८॥ वैयावृत्यविहीनस्य गुणाः सर्वे प्रयान्त्यलम् । सत्यं शुष्कतडागेऽत्र हंसास्तिष्ठन्ति नैव च ॥१२९॥ स्वाध्यायं पञ्चधा नित्यं प्रमादपरिवर्जितः। वा वना प्रच्छनानुप्रेक्षाम्नायैर्धर्म देशनैः ॥१३०॥ जिनोक्तसारशास्त्रेषु परमानन्दनिर्भरः । कर्मणां निर्जराहेतुं मत्वासौ संचकार च ॥१३१।। स्वाध्यायेन शुभा लक्ष्मीः संभवेद्विमलं यशः। तत्त्वज्ञानं स्फुरत्युच्चैः केवलं च भवेदलम् ॥१३२।। उक्तं चज्ञानस्वभावः स्यादात्मा स्वस्वभावाप्तिरच्युतिः । तस्मादच्युतिमाकाङ्क्षन् भावयेद् ज्ञानभावनाम् ॥१३३॥ स संवेगपरो भूत्वा मुनीन्द्रो मेरुनिश्चलः । प्रदेशे निर्जने कायोत्सर्ग विधिवदाश्रयत् ॥१३४॥ निर्ममत्वमलं चित्ते संध्यायन सर्ववस्तुषु । एकोऽहं शुद्धचैतन्यो नापरो मेऽत्र कश्चन ।।१३५।। इति भावनया तस्य कर्मणां निर्जराभवत् । सुतरां भास्करोद्योते सत्यं याति तमश्चयः ॥१३६॥ इष्टप्राप्तिस्मृते चित्ते त्वनिष्टक्षयचिन्तनात् । वेदनाया निदानाञ्च भवेदात चतुर्विधम् ।।१३७।। ध्यानं पश्वादिदुःखस्य कारणं धर्मवारणम् । चतुःपञ्चोरुषष्ठाख्यगुणस्थानावधि ध्रुवम् ।।१३८॥ हिंसानृतोद्भवं स्तेयविषयारक्षणोद्भवम् । आपश्चमगुणस्थानं नरकादिनितिप्रदम् ॥१३९।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180