Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
नवधा ब्रह्मचर्याढ्यम् नवमासानतिक्रम्य
नाटयशालाद्वयं रम्यम् नान्यथा मुनिनाथोक्त नानारत्नसुवर्णाद्यः
नाना हर्म्यावली यत्र
नानाहवलीयुक्तम्
नाना सुगन्धपुष्पौध
नार्यो यत्र विराजन्ते
नासिका शुकतुण्डाभा
निजं श्रेष्ठपदं चापि
निजां प्रतिज्ञां स स्मृत्वा
नित्यं परोपकारं च
नित्यं महोत्सवैर्दिव्यैः
नित्यं हेममयास्तुङ्गाः
नितम्बस्थलमेतस्या
निद्रां सप्रचलां हित्वा
निधयो नव रत्नानि
निर्जरा द्विविधा ज्ञेया
निर्जला : सजला जाता: निर्ममत्वमलं चित्ते
निरालम्बं जिनः स्थित्वा
निश्चयेन निजात्मा च
निश्चलं तं तरां मत्वा
निश्शरीरो निराबाधो
निशाभोजनकं त्याज्यम्
निशायाः पश्चिमे यामे
निशि प्रातश्च मध्याह्न
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
८।७३
निष्काश्य भूपतेर्गेहात्
३।९३ निःशङ्कतादिभिर्युतम्
१९५
३०८५
१/५७
३।३२
११५४
१।१११
३।२४
४१८
५।८६
११९
निःशङ्को मानसे नित्यम् नीतिशास्त्रविचारज्ञः
नीली प्रभावती कन्या
नेमिनाथं नमाम्युच्चैः
९।४३
१।७३
१०११३५
१२।५
९८२
११।३६
२१५५
२।१७
३।६९
१२/३३
[ प ]
पङ्कादिहले भागे
पञ्चधा ज्ञानहाः पञ्च
पञ्चधा वपुषां स्वामी पञ्चप्रकार मिथ्यात्वैः
११।८०
पञ्चप्रकारसंसारे
४।४ पञ्चामृतैर्जगत्पूज्य
९/६६
४१४६
११।५६
९।१२
पट्टे तदीये मुनिपद्मनन्दी
पण्डिता धात्रिका सा च
पण्डिता धात्रिका सापि
परस्त्रीलम्पटः श्रेष्ठी
परस्त्रीः परभतश्च
Ε
परोपदेशने नित्यम्
परं घातोपघातो च
पवित्रं मन्दिरं मेऽद्य
पश्चात्कोपेन तं प्राह
पश्चात्तापं विधायाशु
पति समातृकं हत्वा
पातिन्यः श्वभ्रगर्तायाम्
पात्रदानप्रवाहेण
पात्रदानैर्महामानैः
For Private And Personal Use Only
१२९
७।९३
९१७९
८/६५
३।४५
६।८५
१।१४
९/५३
११।५७
१२॥७
२।६६
९।१४
४।१०४
१२:४८
११।९२
८३
७।८९
६।८६
६।९२
१२९
४१९२
७।११
७/८०
६१८०
११।२७
५।९५
११४८

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180