Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 155
________________ Shri Mahavir Jain Aradhana Kendra १३० पात्रदानं जिनेन्द्रार्चाम् पात्रदानं सदा कार्यम् पाण्डुत्वं सा मुखे दधे पाणिपद्मद्वये तस्य पापर्ष्या ब्रह्मदत्ताद्याः पापलेपकरं मांसम् पापिनी पण्डिता प्राह पापेन दुःखदारिद्रय पावनं श्रेयसं वन्दे पार्श्वे परिभ्रमन्नुच्चैः पारगादिवसे तत्र पारणादिवसे स्वामी पानीयं बुधैर्नित्यं पितुः सत्संपदां प्राप्य पीत्वा मद्यं प्रमत्तोऽसो पुत्रमित्रकलत्रादि पुत्रमित्रकलत्रादि पुत्रस्यातिमथाकर्ण्य पुत्रो भवाम्यहं चेति पुत्रो भावी पवित्रात्मा पुत्रः सामान्यतश्चापि www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् ३।१८ पुरोहितसुतेनामा ५/५९ पुष्पवृष्टिं विषायाशु पूज्यपूजाक्रमेणैव ३।८९ ४११८ ५/५३ ५१४५ ७।३८ ९।१९ १1७ ८1९३ १०/२० ११।६ २।१२ ५।९२ ५।४९ ९/३ ५/६८ ४|५० ८।१२० ३।११ ४/५ ७१२४ पुनर्गच्छति पन्थानम् पुनर्जीवो द्विधा ज्ञेयो २।५४ पुण्यपापफलं सर्वम् ११८२ पुण्येन दूरतरवस्तुसमा गतोऽस्ति ३ | १०६ ११५१ पुण्येन यत्र भव्यानाम् पुण्यं श्रीजिनराजचारुचरणाम्भोजद्वये चर्चनम् ३ १०७ पूजयित्वा जिनानुच्चैः पूजा श्रीमज्जिनेन्द्राणां पूर्णेन्दुः पुण्यसंपूर्ण : पूर्वपुण्येन जन्तूनाम् पूर्वपुण्येन भव्योऽसौ पूर्व या भिल्लराजस्य प्रजा सर्वापि तद्राज्ये प्रतस्थे पश्चिमे यामे प्रतिक्रमणमत्युच्चैः प्रतिज्ञामिति सा चक्रे प्रतिज्ञायेति सा राज्ञी प्रणम्य वृषभं देवम् प्रभुशक्तिर्भवेदाज्ञा प्रमादाद्वीक्षितो नैव प्रमादं मदमुत्सृत्य प्रसिद्धाष्टगुणैर्युक्तः प्राकारखातिकाट्टाल प्रायेण सुकुलोत्पत्तिः प्राशुकं जलमादाय प्रासादा: श्रीजिनेन्द्राणाम् प्राहेमं वनिता कस्य प्रोक्तविंशतिसंख्याता प्रोक्तः सप्तकपञ्चैक प्रोवाच भो मुने स्वामिन् बन्धूनां त्वं महाबन्धुः For Private And Personal Use Only ४२८ ७/१२५ २।४३ ३।७६ ५।६० ४।६२ ३।१०४ ४/२९ ८/१२६. १/६३ ७/२२ १०१९९ ८१९ ६ ७० १११ ३।५१ ६।१६ ९।३८ १२।१८ ३।३६ ११६८ १०/४३ ९।५५ ६।६० ८१७९ ९/५० ५/७५ ११/७२

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180