Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 161
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् ५२८३ ८१६२ ३१७३ शुभो भावो भवेत्पुण्यम् शूराशूरि तथान्योन्यम् शोभनं दर्शनं सर्वशृगाल्यो दुःस्वरं चक्रुः शृणु चान्यद्वचो भद्र शृणु त्वं देवि वक्ष्येऽहम् शृणु त्वं प्राणनाथात्र शृणु प्रभो मया चित्ते शृणु त्वं श्रेणिक व्यक्तम् श्रद्धानं भव्यजीवानाम् श्रावकाचारपूतात्मा श्रावकाचारपूतात्मा श्रावकाचारपूतात्मा श्रावकाणां तु चारित्रम् श्रावकाणां लघुः ख्यातः श्रावकयुक्ति.तो दत्तम् श्रीगौतमगणीन्द्रेण श्रीजिनेन्द्रपदाम्भोजश्रीजिनेन्द्रमताम्भोधि श्रीजिनेषु मतिस्तस्याः श्रीजिनोक्तमहासप्तश्रीमज्जिनेन्द्रचन्द्रोक्त श्रीमज्जिनेन्द्रचन्द्रोक्तश्रीमज्जिनेन्द्रपादाब्जश्रीमज्जिनेन्द्रपादाब्जश्रीमज्जिनेन्द्रसद्धर्म श्रीमत्पादप्रसादेन श्रीमतां सारपुण्येन २।७५ श्रीमूलसङ्घ वरभारतीये १२०४७ ७।१३२ श्रीसारदासारजिनेन्द्रवक्त्रात् १२०४६ ३।१०३ शृणु त्वं भो सुधी गजन् ३१६ ७।२६ श्रुतेन येन संपत्तिः १६३६ ४।९७ श्रुत्वा ते भव्यसंदोहाः ११८३ ६७६ श्रुत्वा भूपालनामा च ८.५० ६।२८ श्रयते च पुरा कुम्भ- ५।३७ ८.२० श्रेष्ठिन् संसारकान्तारे २।४ श्रेष्ठिना तेन संपष्टः ८।१०५ ९।७८ श्रेष्टिनस्ते पितुः सोऽपि ३।६७ श्रेष्ठिनी जिनमत्याख्या ५२८७ ४।६९ श्रेष्ठी वृषभदासाख्यः १०।४२ श्रेष्ठी वृषभदासस्तु २।११ श्रेष्ठी वृषभदासस्तु ३।९५ ५।२६ श्रेष्ठी सागरदत्ताख्यः ४।३७ १०८१ श्रेष्ठी सहागतान् सर्वान् ६।२३ १२।४० श्रोत्रेन्द्रियं सरागादि १०।९२ ५।९४ [ष] १२६ ३६४ षट्सुजीवदयावल्ली ८७१ ७.३० षडावश्यकमित्यत्र १०।१०३ ११।२ षडावश्यकसत्कर्म ५।७७ ५i७ षोडशप्रमितव्यक्त ८७७ ३१५७ [स] १५९ ९।२१ संख्या परिग्रहेषुच्चैः २०१६ १०।३ संघेन महता सार्द्धम् ५९ ५।८२ संजगाद मुने स्वामिन् ८.४० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180