Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सुपार्श्व च सदानन्दम् सुराज्यं मान्यता नित्यम् सुरासुरनरादीनाम् सुरेन्द्रभवनस्यात्र
सुस्वरं दुःस्वरं चापि
सूक्ष्मस परायके ऽपि
सूर्योदये घटीषट्कम्
सूरिराशाघरो जीयात्
सेनापतिस्तदा शीघ्रम्
सेयं मूर्तिस्त्वया भग्ना
सेवके मयि सत्यत्र
बहुभिः सार्धम्
सोद्विग्ना संजगौ धात्री
सोऽपि तत्पाणिपङ्केन सोऽपि धर्मो द्विधा प्रोक्तः
सोऽपि स्वामी कृपासिन्धुः सोऽप्यगात्स्वगृहं शीघ्रम्
सोऽयं स्वामी समादाय सोऽवोचन्निकटश्चास्ति
सोधर्मादिषु कल्पेषु
सौभाग्यं च सुरूपत्वम्
स्वगुरोर्भक्तितो नित्यम्
स्वर्गे दुर्ग: सुरा भृत्या स्वर्गो मोक्षः क्रमेणापि
स्वच्छतोयभूता खाता
स्वच्छा जलाशया यत्र
स्वचित्ते चिन्तयामास
स्तम्भयामास तान् सर्वान्
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
१४
५/२३
१।११५
३।८१
१२।१०
१११५५
१०।१११
१।३२
८५३
७।१४
८1५६
१०।१५
७१८१
४।११५
९८७
८१४१
६।४३
१०।३२
४१०१
९/६९
६।६७
१०१४७
स्त्रियश्चापि विशेषेण
स्त्रीणां रागकथा कर्णे
स्त्रीपुन्नपुंसकं च स्थानासनशुभैर्वाक्यैः स्थितो यावत्सुखं तावत्
स्थिती तत्र स्वपुण्येन
स्पर्शनं चाष्टधा नित्यं
स्मराग्निज्वलिता गाढम्
स्वमन्दिरं समागत्य
स्वयं कर्मक्षयार्थी च
स्वयोग्यानि व्रतान्याशु
स्वयोग्ययानमारूढः
स्वयोषित्यपि निर्मोहः
स्वर्ण स्तम्भाग्र संलग्न
स्वर्णप्राकारमुत्तुङ्गम् स्वर्णरत्नविनिर्माणम्
स्वविमानं सुरैः सेव्यम्
स्वेच्छया सर्वकार्याणि
स्वशय्यायां चकाराशु
स्व-स्वभावेन पूतात्मा स्वहस्तौ कुड्मलीकृत्य
स्वामिसमन्तभद्राख्यो स्वामिस्ते गुणवाराशेः
९।११
५।२४ स्वाम्यमात्य सुहृत्कोष
१।५५
३।२०
८1८८
७।१२३
-
स्वाध्यायेन शुभा लक्ष्मी: स्वाध्यायं पञ्चधा नित्यम्
स्वेच्छया कार्यमाधातुम्
स्वोदरे त्रिवली भङ्गम्
For Private And Personal Use Only
१३९
६/७७
१०१७४
१०।६३
४ ९०
८११४
५।९०
१०१८७
६।७१
४।७३
१११४
११।९३
११८४
६।८८
१९८
१1९४
१।१०१
३।७०
७/९
११।३२
१२/२
११।७६
११२३
११।७३
३।४८
१०।१३२
१०।१३०
६।७९
३।१०

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180