Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
११८
अस्माद्दक्षिणदिग्भागे अस्य स्मरणमात्रेण
अहं च विषयासक्तो
अहं चापि पराधीना
अहं सर्वं विजानामि
अहो नाथात्र किं जातम्
अहो मोहमहाशत्रु
अहो रूपमहो रूपम्
अहो सतां मनोवृत्तिः
आचार्य पाठकादीनाम् आचर्यभावना: पंच
आज्ञापायविपाकोत्थम्
आजानुलम्बिनी बाहू आद्य: प्रकृतिबन्धश्च
आदाने ग्रहणे तस्य आनन्ददायिनीं भेरीम्
आमोदर्य तपःस्वामी
आम्रजम्बीरनारङ्ग
[ इ ]
इक्षुभेदे रसंरन्यैः
इत्थं सारजिनेन्द्रधर्म र सिकः
इत्थं सारविभूतिमंगलशतैः इत्थं श्रीगणनायकेन गदितम्
इत्थं श्रीमज्जिनेन्द्रोक्त
इत्थं श्रेष्ठ प्रमोदेन
इत्याग्रहं समाकर्ण्य
इत्यादि केवलज्ञान
www.kobatirth.org
सुदर्शन चरितम्
८८४७
१२३४
१०।११
६।१०२
८ ६
७।११४
५।६७
६।५६
७१९८
१०।१२७
१०/७२
१०।१४१
९/१७
२/७०
१०१८३
१८३
१०/११७
१।७२
१।४४
५।१०१
४११७
२८८
२/४७
३।१०१
६।४८
१।११७
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादिकैस्तदालापैः
इत्यादिकं गदित्वाशु
इत्यादिकं जगत्सर्वम्
इत्यादिकं जगत्सारम्
इत्यादिकं तदा पौराः
इत्यादिकं प्रजल्प्योच्चैः
इत्यादिकं प्रलापं च
इत्यादिकं प्रलापं सा
इत्यादिकं महाश्चर्यम्
इत्यादिकं वृयालापम्
इत्यादिकं विचार्याशु
इत्यादिकं शुभं वाच्यम्
इत्यादिकं स्तुति कृत्वा
इत्यादिकं समालोच्य
इत्यादिकं समाकर्ण्य
इत्यादिकं समाकर्ण्य
इत्यादिकं समाकर्ण्य
इत्यादिकं सुधीश्चित्ते
इत्यादि धर्मसद्भावम्
इत्यादि धर्मसद्भावम्
इत्यादि प्रलपन्ती सा
इत्यादि भवसंबन्धम् इत्यादिभूरिसंपत्तेः
इत्यादि रूपसंपत्त्या
इत्यादि संस्तुति कृत्वा
इत्यादि संपदासारे
इत्याप्तभारती साधु
इत्याप्तं श्री जिनाषीशम्
For Private And Personal Use Only
७४३
२१०६
९।७५
४।२५
७११०३
११।२३
४।८७
७.६९
१०/४०
४।७७
८ १३
६।९०
११/७५
१०।१३
१२।३६
३।८४
६/३३
७/३७
९८९
५/६३
७।११५
८।१३१
३५२
४५८
८३८
१।५३
१।३३
१।१२९

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180