Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 144
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्लोकानुक्रमणिका ४।२१ ७६ ८०४५ ८६६ ८८५ ६।१०३ ५.४१ ९।६१ ९।२७ ६२२ ८/७४ इत्युक्त्वा च मुनिः स्वामी ८।१०० [] इत्युक्तैजिनधर्मकर्मचतुरः ९९१ ऊरुद्वयं शुभाकारम् इत्येवं चिन्तयन् गत्वा ८.९१ ऊचे सा भूपतेर्भार्या इत्येवं जिनराजस्य १७८ इत्येवं पञ्चसमिती: १०८६ एकं स्कन्धे समारोप्य इत्येवं परमानन्द १११९४ एकदा तस्य भूपस्य इत्येवं भावना स्वामी १०७७ एकदा सुभगः सोऽपि इत्येवं षड्विधं बाह्य १०११२२ एकत्रिंशत्प्रमाणोक्तइत्येवं स मुनीश्वरो १०।१४८ एकपत्नीव्रतोपेतो इति त्रिविधपात्रेभ्यः २।२९ एकपान्नामभागेको इति प्रपञ्चतः स्वामी १०९३ एकरज्जुसुविस्तीर्णः इति प्रशस्य तं श्रेष्ठी ८.११० एकः प्राणी करोत्यत्र इति भावनया तस्य १०३६ एकाकिना त्वया श्रेष्ठिन् इति वितविभूतिः १११९६ एकादशप्रकारोक्तइति श्रुत्वा वचस्तस्य ६१४० एकोनत्रिंशदाप्रोक्त इतः सुदर्शनो धीमान् ५।९१ एको भव्यो विनीतात्मा इदं चूर्ण तवैवास्ति ६।३१ एतस्याः सरला काला इदानों कः परित्राता १११४१ एतान् मूलगुणानुच्चइन्द्रियाणां जयी शरो १०८९ एतेषां सप्ततत्त्वानाम् इष्टानिष्टेन्द्रियोत्पन्न- १०७६ एते श्रीमज्जिनाधीशाः इष्टप्राप्तिस्मृते चित्ते १०११३७ एतै गैर्मनोऽभीष्टः एवं तत्त्वार्थसद्भावम् एवं तदा तयोस्तत्र [उ ] एवं तदाजनैः स्वस्वउद्धृतोऽयं त्वया जीवः ८.१०८ एवं तस्मिन् महीनाथे उद्वतितो यथादर्शो ८।१०९ एवं तपस्यतस्तस्य उपयोगद्वयोपेतः २।५३ एवं तौ द्वौ जिनेन्द्रोक्तम् उर्वशीव च ब्रह्माणम् ८८ एवं देवो महाधीरः ८1८४ ९।३० ४।४९ १०।११२ રા૮૪ १।१६ ११।१३ २१८६ ४।११६ ७५३ ११६९ १०।१४४ ५।८९ ७।१२४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180