Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्लोकानुक्रमणिका १०।१८ ५।३८ १११७४ १०१८४ १११२८ ७.६५ २०१० १०१२८ १२२९ १०।११३ ३३८६ ८१२५ ११४८१ ५।३२ ततो महोत्सवैः पित्रा ततो मार्ग समुल्लध्य ततो मे नियमो राजन् ततो भीत्वा जगी शीघ्रम् तत्र कष्टशते काले तत्र चम्पापुरीमध्ये तत्र त्रिमेखलापीठे तत्र प्रेतवन स्वामी तत्र मन्त्रं स्मरन्नुच्चः तत्र सा मदनोन्मत्ता तत्र सोऽपि सुधीः कायोतत्राभयमती राज्ञो तत्राभूच्छेणिको राजा तत्रास्ति मगधो नाम तत्रासो सन्मुनिः स्वामी तत्राहं मिलितश्चापि तथा कुलस्त्रिया चापि तथा केनापि तद्वार्ता तथा गुरूपदेशेन तथा त्वं भो सुधी राजन् तथा त्वं स्मर भो पुत्रि तथा तत्रस्थिता भव्याः तथा तयोजिनेन्द्रोक्ततथातिशयमाकर्ण्य तथा त्रिविधपात्रेभ्यः तथा दयापरो धीरः तथा दयालुभिर्देयम् तथादेशं ददो सेवा ४।२७ तथान्ये बहवो भव्याः ११०४ तथा पापी बको राजा ८।२२ तथापि ते स्तुतिर्देव ७।७४ तथापि पुस्तकं कुण्डी ७९४ तथापि श्रीमतां सार३६४३ तथाभयमती सा च ११०७ तथा मूलोत्तरास्तस्य १११३८ तथा यच्च सुपात्रेभ्यो ८।११९ तथा यं मन्त्रमाराध्य १११२ तथा श्रीमज्जिनेन्द्रोक्तम् ७।२९ तथा श्रेष्ठी प्रियायुक्तः ६।५५ तथा स्तुतिं चकारोच्चैः १.५८ तथा स्वामी जगादोच्चः ११४० तथा सत्पुरुर्षनित्यम् ९।२२ तथा सुश्रावकैनित्यम् ७।३६ तथौपशमिकं मिश्रम् ६।८९ तदहं श्रोतुमिच्छामि ७।१०४ तबाहू कोमली रम्यो २॥३९ तदाकर्ण्य कुमारोऽपि २१५१ तदाकर्ण्य च कष्टास्ते ६८४ तदाकर्ण्य प्रतीहारः ७१२६ तदाकर्ण्य सखी सापि ११६७ तदाकर्ण्य सुधीः काचित् ११३८६ तदाकाभया भीत्वा २।२५ तदा कालक्रमेणोच्चैः १०७८ तदागमनमात्रेण २२३० तदा ज्ञानी मुनिः प्राह ८.५१ तदा तत्पत्तने पापा २०४६ ५।२९ ३२४ ४/५० ४७२ ७१९२ ७.१५ ६.६१ ७।८२ ५।१२ ३१७८ ११७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180