Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
३।७४ १११४०
७१० ११।२२ ९।१३ ७।५२
९।६२
चतुर्दशगुणस्थानचतुनिकायदेवोधैः चतुरिन्द्रियमत्यन्तचतुभिरङ्गुलमुक्ता चतुर्विशतितीर्थेशचतुर्विशतितीर्थेशाम् चतुस्त्रिशन्महाश्चर्यैः चन्दनागुरुकर्पूरचन्दनागुरुकर्पूरचन्द्रे दोषाकरत्वं च चन्द्रो दोषाकरो नित्यम् चम्पकाम्रवसन्तादीन् चारित्रं च द्विधा ज्ञेयम् चारित्रं च द्विधा प्रोक्तं चित्ते संचिन्तयामास चिन्तयत्यभया चित्ते चिन्तयामास भव्यात्मा चिन्तयामास पूतात्मा चिन्तयित्वेति पूतात्मा चिन्तामणिरिवाक्षय्यम् चिरंजीवेति संप्रोक्त्वा चेदहं न रतिक्रीडाम्
[छ] छत्रचामरवादित्रः छेदनं भेदनं कष्टम्
[ज] जंघाद्वयपरं तस्य
८७६ जगी श्रेष्ठी शुभं भद्रे ११६२ जगी देहं तवार्तेन १०।९१ जन्मान्धको यथा रूपम् १११०८ जन्मादि मृत्युपर्यन्तम् ८८१ जन्ममृत्युजरापायम् १०.९७ जनानां परमाल्लादो
२७० जम्बूद्वीपे तथा १०॥९० जय त्वं केवलज्ञान४।७५ जय त्वं त्रिजगन्नाथ ३।१६ जय त्वं त्रिजगत्पूज्य ४।११ जय त्वं धर्मतीर्थेश ६.५२ जय त्रैलोक्यनाथेश ९.८१ जय देव दयासिन्धो
२।८ जयन्तु भुवनाम्भोज११।२४ जय सर्वज्ञ सर्वेश ७७९ जलगन्धाक्षतैः पुष्पैः १०।९ जलधेर्वीक्षणादेव ६३४ जलानां गालने यत्नो ५।७४ जलाशयानपि व्यक्तम् १।१४
जलाशयास्तरां स्वच्छाः ४।११४
जातरूपं जिनेन्द्राणाम् ६.९६ जातीचम्पकपुन्नाग
जानुत्र्यं शुभं रेजे जिनवाक्यामृतास्वाद
जिनागमानुसारेण ९।१६
जिनेन्द्रतपसा कर्म
जिनेन्द्रभवनोद्धार४।२३ जिनेन्द्रभवनान्युच्च
८०२७ १११२१ १।११८ ८।२८ ८०२६ १११६७
२११ ८।२९ ११॥६४ ३२८२
२०१८
६५०
५।१३ १०।१०५
१९३
४॥२२ १०१११९ १०८०
६१५४
९।४५
३१५८
For Private And Personal Use Only

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180