SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११८ अस्माद्दक्षिणदिग्भागे अस्य स्मरणमात्रेण अहं च विषयासक्तो अहं चापि पराधीना अहं सर्वं विजानामि अहो नाथात्र किं जातम् अहो मोहमहाशत्रु अहो रूपमहो रूपम् अहो सतां मनोवृत्तिः आचार्य पाठकादीनाम् आचर्यभावना: पंच आज्ञापायविपाकोत्थम् आजानुलम्बिनी बाहू आद्य: प्रकृतिबन्धश्च आदाने ग्रहणे तस्य आनन्ददायिनीं भेरीम् आमोदर्य तपःस्वामी आम्रजम्बीरनारङ्ग [ इ ] इक्षुभेदे रसंरन्यैः इत्थं सारजिनेन्द्रधर्म र सिकः इत्थं सारविभूतिमंगलशतैः इत्थं श्रीगणनायकेन गदितम् इत्थं श्रीमज्जिनेन्द्रोक्त इत्थं श्रेष्ठ प्रमोदेन इत्याग्रहं समाकर्ण्य इत्यादि केवलज्ञान www.kobatirth.org सुदर्शन चरितम् ८८४७ १२३४ १०।११ ६।१०२ ८ ६ ७।११४ ५।६७ ६।५६ ७१९८ १०।१२७ १०/७२ १०।१४१ ९/१७ २/७० १०१८३ १८३ १०/११७ १।७२ १।४४ ५।१०१ ४११७ २८८ २/४७ ३।१०१ ६।४८ १।११७ Acharya Shri Kailassagarsuri Gyanmandir इत्यादिकैस्तदालापैः इत्यादिकं गदित्वाशु इत्यादिकं जगत्सर्वम् इत्यादिकं जगत्सारम् इत्यादिकं तदा पौराः इत्यादिकं प्रजल्प्योच्चैः इत्यादिकं प्रलापं च इत्यादिकं प्रलापं सा इत्यादिकं महाश्चर्यम् इत्यादिकं वृयालापम् इत्यादिकं विचार्याशु इत्यादिकं शुभं वाच्यम् इत्यादिकं स्तुति कृत्वा इत्यादिकं समालोच्य इत्यादिकं समाकर्ण्य इत्यादिकं समाकर्ण्य इत्यादिकं समाकर्ण्य इत्यादिकं सुधीश्चित्ते इत्यादि धर्मसद्भावम् इत्यादि धर्मसद्भावम् इत्यादि प्रलपन्ती सा इत्यादि भवसंबन्धम् इत्यादिभूरिसंपत्तेः इत्यादि रूपसंपत्त्या इत्यादि संस्तुति कृत्वा इत्यादि संपदासारे इत्याप्तभारती साधु इत्याप्तं श्री जिनाषीशम् For Private And Personal Use Only ७४३ २१०६ ९।७५ ४।२५ ७११०३ ११।२३ ४।८७ ७.६९ १०/४० ४।७७ ८ १३ ६।९० ११/७५ १०।१३ १२।३६ ३।८४ ६/३३ ७/३७ ९८९ ५/६३ ७।११५ ८।१३१ ३५२ ४५८ ८३८ १।५३ १।३३ १।१२९
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy