SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्लोकानुक्रमणिका ५।५५ ७१७८ ७.६३ २०५८ ५।४ १०॥३६ ८२९६ अनन्यशरणीभूय २१४९ अणुव्रतानि पञ्चोच्चैः अनादिकालसंलग्न ९।१५ अभया चिन्तयामास अनादिनिधनो नित्यम् ९।४८ अभया तत्समाकण्य अनिवृत्तगुणस्थान- ११३५२ अभयादिमती वीक्ष्य अनेकभव्यसंदोह ३।२६ अभव्यश्चान्धपाषाणअनेकवतशीलाद्यः १११३ अभ्रच्छाया यथा मेघम् अनेकरत्नमाणिक्य ३।३१ अमार्गेऽथ रथारूढाम् अनेकभूपसंसेव्यो १।६० अयं जैनमते दक्षः अनेन मन्त्रराजेन ८।९७ अयं मे सर्वथा सत्यअन्तकृत् केवली योऽत्र ३३ अयमासन्नभव्योऽस्ति अन्तकृत्केवली स्वामी १०६० अयोगकेवली देवो अन्ते च स्वायुषः स्वामी १२।४ अर्हत्सिद्धगणीन्द्रपाठकमुनिः अन्ते च श्रावकैर्भव्यैः २१४८ अर्हतां प्रजपन्नाम अन्ते सल्लेखना कार्या५।६२ अरनाथमहं वन्दे अन्तःपुरं तदा तस्य १०.१७ अशोकसप्तपर्णाख्यअन्यत्र सर्वकार्येषु ८1१०४ अष्टम्यादिचतुःपर्व अन्यथा जाह्नवी माता ५।४४ अष्टम्यां च चतुर्दश्याम् अन्यथा निष्फलं सर्वम् ६६ अष्टमे च गुणस्थाने अन्येऽपि बहवो भव्याः १२।२८ अष्टयोजनवाहल्यम् अन्येऽपि ये पदार्थास्ते ९१९ अष्टस्पर्शादिभेदेन अन्ये पौरजनाः प्राहुः ७।१०२ अष्टादशासम्परायअन्ये विरोधिनश्चापि ११७६ अस्तु मे जिनराजोच्चैः अन्ये सर्वेऽपि ये सिद्धाः १२।२४ अस्थाने येऽत्र कुर्वन्ति अन्यभूरिजनैः सार्धम् १२।४१. अस्थिमांसवसाचर्म अन्यविकारसंदोहैः ७७१ अस्थिरं भुवने सर्वम् अन्योऽपि यो महाभव्यो १२।३१ अस्नानं संविधत्ते स्म अन्यो यस्तु परित्यागः १०११०१ अस्माकं च यदाप्यत्र अटव्यां मत्तमातङ्गः ५।४२ अस्मादृशाः सवस्त्राद्याः १२।६ १२।४५ ८।११३ १११८ १२९६ ७२ २।२३ ११४९ २०७१ ८१७८ ८१३७ ६।४२ ७.३५ ७।११७ १०।१०६ ६।३९ ८.९० For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy