________________
Shri Mahavir Jain Aradhana Kendra
[ अ ]
अंगदेशोऽस्ति विख्यातः
अग्ने दर्शनतो नूनम् अङ्गोपाङ्गमपर्याप्तिम् अक्षराणि विचित्राणि
अजोवं पुद्गलद्रव्यम् अत्यजत्पूर्वतः स्वामी
अतस्त्वं मे कृपां कृत्वा
अतो जीवो ममत्वं च
अतः सुदर्शनो धीमान्
अत्र कर्मोदये नोच्चैः
अत्र में कर्मणा जातम्
अत्रैव पत्तने रम्ये
अत्रैव भरतक्षेत्रे
अत्रोदाहरणं राजा अथ गोपालकः सोऽपि
अथ जम्बूमति द्वीपे
अथ तत्र पर: श्रेष्ठी
अथ प्रभुर्गुरुं नत्वा
अथवा यद्यथा यत्र
अथ श्री केवलज्ञानी
अथ श्रीजिननाथोक्त
www.kobatirth.org
परिशिष्ट २ श्लोकानुक्रमणिका
३७
३१८३
१२।११
Acharya Shri Kailassagarsuri Gyanmandir
४ ३०
२१६२
१०.६१
८।१७
९/२९
१०/४६
७११९
८/१९
४/६८
८ ४२
५/३५
८ १०२
१।३७
४/३६
३।१
६।१०१
१२।१
७।१
अथ श्रीश्रेणिको राजा
अथ श्रेष्ठीमहाशील
अथ श्रेष्ठी विशुद्धात्मा
अथ श्रेष्ठी विशिष्टात्मा
अथ सा श्रेष्ठिनी पुण्यात्
अथातो दम्पती गाढम्
अथातो नृपतिः श्रुत्वा
अथाष्टमीदिने श्रेष्ठी
अथासौ बालको नित्यम्
अथासौ सन्मुनिस्वामी
अथैकदागतोऽव्याम्
अथैकदा पुरीमध्ये
अथैकदा स्वपुण्येन अदत्तादानसंत्यागो
अदत्तविरति स्वामी
अधुनापि निजं कार्यम्
अधोमुखः क्षणं ध्यात्वा
अनन्तगुणितं तस्मात्
अनन्तसुखसंतृप्त
अनन्तज्ञानदृग्वीर्य
अनन्तास्ते गुणाः स्वामिन्
अनन्तं च जिनं वन्दे
For Private And Personal Use Only
२२
८१
१०।१
९१
३१८८
५1१
८:११
७:२१
४।१
११।१
८।११२
४/५१
६।१
२।१५
१०/५३
१०।१२
६/३६
१२।२३
११।६८
१।११६
१।१२७
१९