Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [११, ९० १०० सुदर्शनचरितम् भूत्वार्यिका सती पूता जिनोक्तं सुतपः शुभम् । संचकार जगच्चेतोरञ्जनं दुःखभञ्जनम् ।।६०॥ सत्यं कुलस्त्रियो नित्यं न्यायोऽयं परमार्थतः । स्वस्वामिना धृतो मार्गो ध्रियते यच्छुभोदयः ।।२१।। पण्डिता धात्रिका सा च देवदत्ता च सा किल । पुण्याङ्गना तमानम्य निन्दां कृत्वा निजात्मनः ॥२२॥ स्वयोग्यानि व्रतान्याशु स्वीचक्राते गुणाश्रिते। अहो सतां प्रसङ्गेन किं न जायेत भूतले ॥९३।। इत्येवं परमानन्ददायिनी भव्यतायिनी । केवलज्ञानसंपत्तिः सुदर्शनजिनेशिनः ॥१४॥ सर्वदेवेन्द्रनागेन्द्रखेचराद्यैः समर्चिता। अस्माकं कर्मणां शान्त्यै भवत्वत्र शुभोदया ॥२५॥ इति विततविभूतिः केवलज्ञानमूर्तिः सकल-सुखविधाता प्राणिनां शान्तिकर्ता । जयतु गुणसमुद्रोऽनन्तवीयैकमुद्र स्त्रिभुवनजनपूज्यः श्रीजिनो भव्यबन्धुः ॥६६।। इति श्रीसुदर्शनचरिते पञ्चनमस्कारमाहात्म्य प्रदर्श के मुमुक्षुश्रीविद्यानन्दिविरचिते श्रीसुदर्शनकेवलज्ञानोत्पत्तिव्यावर्णनो नाम एकादशोऽधिकारः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180