________________
सिद्धसेन दिवाकर और उनका समय
३६. उक्तं च वादिमुख्येन (टीका-मल्लवादिना सम्मतौ ) - स्वपरसत्वव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम्, अतो यद्यपिं सन्न भवतीत्यसत्, तथापि परद्रव्यादिरूपेण सतः प्रतिषेधात् तस्य च तत्रासत्वात् तत्स्वरूपसत्त्वानुबन्धात न निरुपाख्यमेव तत् । हरिभद्र, अनेकान्तजयपताका, काशी, पृष्ठ ४७।
उक्तं च वादिमुख्येन (श्री मल्लवादिना सम्मतौ ) - न विषयग्रहणपरिणामादृतेऽपरः संवेदने विषयप्रतिभासो युज्यते युक्त्ययोगात् । वही, पृष्ठ ९८ । ३७. देखें- श्री जिनविजयजी, हरिभद्रसूरि का समय निर्णय, पार्श्वनाथ विद्याश्रम शोध संस्थान, वाराणसी, १९८८, पृष्ठ १-६२।
३८. पुरातन जैनवाक्य सूची, पृष्ठ- १५१ ।
४०.
३९. जैन, डॉ० हीरालाल, षट्खण्डागम धवलाटीका प्रस्तावना, पृष्ठ २२-३१। एदेसि चेव चोद्द सण्हं जीव समासाण परूवणट्ठदाए तत्थ इमापि अट्ठ अणियोगद्वाराणिणायव्वाणि भवंति मिच्छादिट्ठि .... सिद्धा चेदि । षट्खण्डागम (सत्प्ररूपणा) जैन संस्कृति संरक्षक संघ, सोलापुर, (द्वितीय संस्करण सन् १९७३) पृष्ठ- १५४।
४१. समवायांग, सम्पादक मधुकर मुनि, १४/९५ ।
42. Indra Nandi credits Padmanandi Kundakundācārya to have written a commentary 'Parikarma' on the Satkhandagam of Puspadanta and Bhūtbali. Prof. M. A. Dhaky. The Date of Kundakundācārya, Aspects of Jainology, Vol. III, Parshvanath Vidyapeeth, Varanasi. p. 195. ४३. षट्खण्डागम, प्रथमभाग, सोलापुर, प्रस्तावना, पृष्ठ- २।
44. Dhaky M.A. The Date of Kundakundācārya, Aspects of Jainology. Vol. III, p. 195.
४६. अनुमानं तद्भ्रांतं प्रमाणत्वात समक्षवत्। मंडल, बम्बई, वि०सं० २००७।
—
४५. डॉ० सागरमल जैन, जैनधर्म का यापनीय सम्प्रदाय, पार्श्वनाथ विद्यापीठ, वाराणसी, प्रथम संस्करण १९९६, पृष्ठ ३७२-७३।
न्यायावतार- ५, परमश्रुत प्रभावक
न्यायबिन्दु १/४, पृष्ठ- ८, चौखम्बा
-
४७. तत्र प्रत्यक्षं कल्पनापोढम भ्रांतम् । - संस्कृत सिरीज, १९५४
(II) प्रत्यक्षं कल्पनापोढम नामजात्याद्यसंयुतम् ।
२१
Jain Education International
दिङ्नाग, प्रमाणसमुच्चय, संपा० एच० आर० रंगास्वामी आयंगर, १९३०, कारिका ३।
For Private & Personal Use Only
मैसूर,
www.jainelibrary.org