Book Title: Siddhsen Diwakar Vyaktitva evam Krutitva
Author(s): Shreeprakash Pandey
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 66
________________ जीवन वृत्तान्त ३३ ii. प्रबन्धकोश, पृष्ठ-१६। ११. धर्मलाभ इति प्रोक्ते दूरादुद्धृतपाणये, सूरये सिद्धसेनाय ददौ कोटि नराधिपः । -प्रबन्धकोश, ६४। १२. एकासर्षप विद्या अपराहेमविद्या । --वही, पृष्ठ-१७। १३. प्रबन्धकोश, पृष्ठ-१७। १४. ततो दिवाकर इतिख्याताख्या भवतु प्रभोः। ततः प्रभृति गीतः सिद्धसेन दिवाकरः। प्रभावकचरित, प्रबन्ध, ८/८४। १५. प्रबन्धकोश, १३, पृष्ठ-१७। १६. प्राह च प्राप्तरूप। त्वं संदेहं मे निवर्तय। आयातस्य तव ख्यातिश्रुतेर्दूरदिगन्तरात। प्रभावकचरित, प्र० ८/८९। १७. (अ) प्रभावकचरित, प्रबन्ध ८/९; (ब) प्रबन्धकोश, १४। १८. किं संस्कृत कर्तुं न जानन्ति श्रीमन्तस्तीर्थकरा गणधरा वा। यदधर्ममागधे नागमान कृषत? तदेव जल्पतस्तव महत्प्रायश्चित्तमापत्रम् ।। (अ) प्रबन्धकोश, पृष्ठ १८; (ब) प्रभावकचरित, प्रबन्ध ८/११८ । जैनप्रभावनां कांचिद्भुतां विदधाति चेत। तदुक्तावधिमध्येऽपि लभते स्वं पदं भवान् ।। प्रभावकचरित, प्रबन्ध ८,/११९। २०. प्रभावकचरित, प्रबन्ध, ८/१२५-२८। २१. प्रभावकचरित, प्रबन्ध, ८/१५१। २२. प्रभावकचरित, प्रबन्ध, ८/६०। २३. आयुः क्षयं परिज्ञाय तल प्रायोपवेशनात् । योग्यं शिष्यं पदेन्यस्य सिद्धसेनदिवाकरः ।। --वही, ८/७०। १९. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114