Book Title: Shrutsagar 2019 03 Volume 05 Issue 10
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
12
मार्च-२०१९
॥६॥
॥७॥
श्रुतसागर तथा स्थाने स्थाने जल भृतवतः कुंड निवहान् तरुन् शाखावृंदान् वरनवगृहाण्यध्वनिरचन् । महातीर्थे स्वामिन् तव चरण चित्तस्सुमतिमान् सुमार्गान् सिद्धाद्रौ द्रवणनिकरैः सो हि कृतवान् सुपर्वादें(?) शृंगे गत जिनवरांद्र्यब्जयुगलं प्रणम्यार्थी भक्तेर्नतविबुध क्षीरण्यधितले । सुगंधैः स्वर्णाब्जैः कुसुमफलदीपादि विधिभिः समयॊचे स्नात्रं सकल भवभाजां हितकरम् तदा श्रीसिद्धाद्रौ जिनभुवनमप्यस्ति न वरं विगम्य स्वामिन् हे भरतनृपतिश्चैत्यमतनोत् । महादीर्घ स्थंभं मणिखचितमष्टापदभवं त्वदीयाऽस्मिन् मूर्तिर्वरमणि भृ(कृ)ता तेन निदधे सुरत्नैः प्राकाम्यौ भुवनखिखरे दंडकलशौ यथा योग्ये स्थाने त्रिदशनिचया नाटकधरा। सुघोषाघंटास्मिन् रविशशिरुचो रत्नकलशाः सुदीप्ताः शोभंते वरमणि भवास्तोरणगणाः दिशासु व्याप्ताभं परिमलगुणाप्तालिनिवहै: सशब्दं वादितैर्जिनगुणयुतालापविहितैः अपूर्वं तं दृष्ट्वा विपुलमतयः संदिदिहिरे घने विद्युत्तुल्यं रुचिररुचि पुंजोऽथ किमयम् विधूम्राग्निः किं वा त्रिदशभुवनं किं रविरयं सुधीलोकाः शंकाकुलमनस आदीश्वरज(जि)न । न चाग्निः शीतत्वान्ननरविहितान्निर्जरगृहं न भानुभूमिस्थादृषभजिनचैत्यं स्म विविदुः अहो श्रीनाभेय प्रथम इह चक्री तव सुतः स धन्योऽस्मिल्लोके भवि शरण शजय गिरौ ।
॥८॥
॥९॥
॥१०॥
१. राजादनतरौ (प्रतदर्शित पाठांतर)
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36