Book Title: Shrutsagar 2019 03 Volume 05 Issue 10
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
15
March-2019
॥२५॥
॥२६॥
॥२७॥
SHRUTSAGAR अयं धन्यो रम्यो गिरिरवति पापाद्भविजनानिमं दृष्टारस्ते दलितकलुषा मोदनिवहाः। न सो दृष्टो यैस्ते जिनपमनुजामातुरुदरे लुठंत्यद्याप्येते ह्यघतररसायां खरसमाः अहो श्री आदीश स्वगृहनिवसंतोऽपि भविकाः नभिं ये कुर्वंति सुरगिरि दिशां वीक्ष्य शिरसा। नरेन्द्रर्नागेन्द्रैस्त्रिदशपतिभिर्वंदितुमलं सदास्तेि संतः सदसि रमणा बुद्धिनिधयः गिराचारोहेच्छां भवजलधिभाजां समुदितां कषायैर्भक्तुं यामभिलिखति चालस्यमतुलं । तदालस्यं त्यक्त्वा विहरति गिरिं दृष्टुममलं नरः प्राप्नोत्येतां विषयदलिनीं श्रीप्रभुकृपां फलानंत्यंभक्तेर्विमलगिरियात्रां विहितवान् नरः को विस्मृत्याभिलखति सुरेन्द्रादि पदवीं। सुलभ्यास्याद्या सा विशरणतयात्यंतविकला सुखानां सप्तत्वं तदपि हि भवेत्कात्र गणना यथारीत्योद्धारान् भविजन कृतानाहुरनया बहून् ज्ञातारो वै प्रथमजिन हे षोडशवराः । इमांस्तान् वक्ष्येऽहं वरसुरगिराशुद्धकलया प्रसिद्धैभव्यैस्तैस्सुजननतरैर्वा कृतवतः अथोद्धारान् प्रवक्षामि पुंडरीकाभिधे गिरौ। द्विषट् परिषत् संयुक्तं संघसम्मील्यचाद्भुतम् कृतश्चाडंबरेमाद्यं उद्वार आदि चक्रिणा दंडवीर्य कृतोद्धारो द्वितीयस्संप्रकीर्तितः भुवनानां यतीन्द्रेण उद्धारः षष्ठ एव च सप्तम श्रीसिद्धाद्रौ कृतः सगरचक्रिणा। अभिनंदनोपदेशाद् व्यंतरेणेद्रेणचाष्टमः
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36