Book Title: Shrutsagar 2019 03 Volume 05 Issue 10
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्च-२०१९ ॥१८॥ ॥१९॥ ॥२०॥ श्रुतसागर विदेहादि क्षेत्रे विमलगिरि माहात्म्यमतुलं निजानंदैराप्तै विजनसभायां प्र बभणे सुमेरुं जेतायं विमलशिखरीतीर्थतिलको महातुंगैः शृंगैर्नभसि मिलितो घोज्झितकरः। विजेतुं न प्रौढाः विमलगिरिमन्ये हि गिरयः किमेते भूभारा विततपतिस्तीर्थ विरहाः अहोऽन्ये किं तीर्था विमलगिरिराजे सति तथा वरै रुच्यै शृंगैर्लसतिगिरिरष्टोत्तरशतै। विमुच्यैनं तीर्थं भ्रमति वसुधायामधिषणः सवाच्यः शास्त्रज्ञैः प्रहतकलुषः शाश्वतगिरिः वरालक्षाझारी' सुरनरगणैरीडितवती गिरावंभः पूर्णाचलनतटिका सिद्धशिलका। कदंबाख्यो हस्ताभिध इति गिरि डवगिरि गुहागुप्तद्वारामणिगणभृता पश्चिमदिशि वरापूर्णो तोयैर्भविजनगणान् पावनकरी गिरे रासन्नासौ विमलगिरिनद्युल्लसितिका। हिमाद्रेः सामीप्यात्रिदशवहनीवांबुनिचया समा शोभंते सा जिनचरणसेवार्थमनिशम् रसानां कूप्योऽस्मिन् वरनवरसाहेमकृतयो महौ बध्यो मूल्यो विविध विष हंत्र्योगदहराः। किमेतस्योग्रत्वं प्रबलमतयो वक्तुमलसा बभूवुः प्राचुर्यात्रिजगतिसमोप्यस्य न हि कः सुधूपैयूंनाभः सितपटबकाल्याछविकरः तडिद्रत्नैर्कोतिर्भूतकलशधारो दिशि दिशि । सुघोषो गर्जोस्मिन् सुरनरकृतैढुंदुभिरवैरसौ किं सिद्धाद्रिः किमुत जलदोशं भुवि दिशः १. च (प्रतदर्शित पाठांतर) २. वरो भूषाझोल्यस्मिन् (प्रतदर्शित पाठांतर) ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36