SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 मार्च-२०१९ ॥६॥ ॥७॥ श्रुतसागर तथा स्थाने स्थाने जल भृतवतः कुंड निवहान् तरुन् शाखावृंदान् वरनवगृहाण्यध्वनिरचन् । महातीर्थे स्वामिन् तव चरण चित्तस्सुमतिमान् सुमार्गान् सिद्धाद्रौ द्रवणनिकरैः सो हि कृतवान् सुपर्वादें(?) शृंगे गत जिनवरांद्र्यब्जयुगलं प्रणम्यार्थी भक्तेर्नतविबुध क्षीरण्यधितले । सुगंधैः स्वर्णाब्जैः कुसुमफलदीपादि विधिभिः समयॊचे स्नात्रं सकल भवभाजां हितकरम् तदा श्रीसिद्धाद्रौ जिनभुवनमप्यस्ति न वरं विगम्य स्वामिन् हे भरतनृपतिश्चैत्यमतनोत् । महादीर्घ स्थंभं मणिखचितमष्टापदभवं त्वदीयाऽस्मिन् मूर्तिर्वरमणि भृ(कृ)ता तेन निदधे सुरत्नैः प्राकाम्यौ भुवनखिखरे दंडकलशौ यथा योग्ये स्थाने त्रिदशनिचया नाटकधरा। सुघोषाघंटास्मिन् रविशशिरुचो रत्नकलशाः सुदीप्ताः शोभंते वरमणि भवास्तोरणगणाः दिशासु व्याप्ताभं परिमलगुणाप्तालिनिवहै: सशब्दं वादितैर्जिनगुणयुतालापविहितैः अपूर्वं तं दृष्ट्वा विपुलमतयः संदिदिहिरे घने विद्युत्तुल्यं रुचिररुचि पुंजोऽथ किमयम् विधूम्राग्निः किं वा त्रिदशभुवनं किं रविरयं सुधीलोकाः शंकाकुलमनस आदीश्वरज(जि)न । न चाग्निः शीतत्वान्ननरविहितान्निर्जरगृहं न भानुभूमिस्थादृषभजिनचैत्यं स्म विविदुः अहो श्रीनाभेय प्रथम इह चक्री तव सुतः स धन्योऽस्मिल्लोके भवि शरण शजय गिरौ । ॥८॥ ॥९॥ ॥१०॥ १. राजादनतरौ (प्रतदर्शित पाठांतर) For Private and Personal Use Only
SR No.525344
Book TitleShrutsagar 2019 03 Volume 05 Issue 10
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2019
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy