________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
March-2019
॥११॥
॥१२॥
॥१३॥
SHRUTSAGAR
13 नवीनोद्वा(द्धा)रं यं सफलमिह नृत्वं च कृतवान् स संघेशः ख्यातः प्रणमतिजिनोऽयं सुकृतिनम् इमं धन्या रम्या भरतनृपतिं वीक्ष्यभविकाः तथा कर्तुं तैस्तैर्मनसि विहितेच्छा बहुतरा। यथा शक्त्याप्येके गिरि शिरसि चैत्यानि निकटे विरेचुः शृंगेषु प्रमुदितहृदस्त्यक्तविषयाः जिनांद्र्यप्येकेद्रौ वरजिनपमूर्तिं निदिधिरे वरां भक्तिं चक्रुः कलुषदलिनी केऽपि सुतराम्। तथाप्येकेभेजुः परमपदमालामणिभवां जगुर्गानं केचिज्जिनगुणयुतं रागरमणम् वितेरुः पात्रेभ्यो द्रवणनिकर केऽपि मनुजाः ददुः केचिद्दक्षाउचितमनसा वस्त्रनिचयान् । मनोज्ञैर्मिष्टान्नैः प्रवरभविकान् केऽपि पुपुषुः सधर्मिभ्यो नृभ्यः प्रगुणरचितं भोजनमदुः शुभैर्द्रव्यैः केऽर्चामहनि विदधुः सप्तदशधा प्रभोर्मूर्त्यग्रेन्ये बभणुरनिशं स्तोत्रमनघं । सघोषैवादित्रैः नृनृतुरनघाः केऽपि मनुजा स्तथान्ये मत्तुल्यां जय जय इति प्रोचुरधियः विमुच्य क्रोधादीन् सरलहृदयास्तस्थुर्ऋषयो महारागद्वेषान् मुमुचुरपवर्गाय कृतिनः। पदैः श्लाघ्यैर्काव्यैर्ग्रथितगुणवृंदैश्च नुनुचुः स्थिरस्वांतादधुर्हदिजिनवराकारमखिलम् भवोद्विग्नामा अनशनमिदं केऽपि विदधु विगम्योत्कृष्टोव्वीं(?)दृषदि निजगाचा(?)णिविजहुः । अनंतं ज्ञानार्थं भवजलधिपाराय यतयो मतिं स्वस्थां कृत्वा विजितकरणाध्यानमलगन् अनंताः सिद्धिं वै दृषदि दृषदितामुनिवराः अतः सिद्धक्षेत्रोऽयमिह कथितोऽर्हद्भिरवनौ।
॥१४॥
॥१५॥
॥१६॥
॥१७॥
For Private and Personal Use Only