Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ म प्र. दे प्रतिक्र०मयादी अट्ठविधेणं तु माणेणं । १० । मत्तो हीलेइ परं खिंसति परिभवति माणवत्तेसो । मातिपिइणाइगादीण जो पुण अप्पवि अवराहे l वृत्तिः ११॥ तिव्वं दण्डं कुणई डहणंकणवेधतालणाईयं । तं मित्तदोसवत्तिं किरियाठाणं भवे दसम।१२।एकारसमं माया अन्नं हिययम्मि अन्न वायाए। ॥८॥ अन्नं आयरती या सकम्मुणा मूढसामत्थो । १३ । मायावत्ती एसा एत्तो पुण लोभवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु । १४ । अञ्चत्यं काएमुं गिद्धो अप्पाणयं च रक्खन्तो । अन्नसिं सत्ताणं वहबन्धणमारणे कुणइ । १५। एसेह लोभवत्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्स समितीगुत्तीसुगुत्तस्स । १६ । सययं तु अप्पमत्तस्स भगवओ जाव चख्खुपम्हंपि । णिव्वत्तइ जा सुहुमा इरियावहिया किरिय एसा । १७ । एतद्विशेषव्याख्यानं पुनरागमादवसेयमिति ॥ चतुर्दशभिर्भूतग्रामैरिति भूतानि जीवास्तेषां ग्रामाः समूहास्तैस्ते चैवं चतुर्दशेति एकेन्द्रियाः पृथिव्यादयः सूक्ष्मा बादराश्च पञ्चेन्द्रियाः संज्ञिनोऽसंज्ञि नो द्वित्रिचतुरिन्द्रियैः सार्दै सर्वेपि पर्याप्तकापर्याप्तकभेदका इति यत उक्तं " एगिन्दियसुहुमियरा सन्नियरपणिधादिया सवीतिचऊ । पज्जत्तापज्जत्ताभएणं चउद्दस्सग्गामा " ॥ अथवा “ मिच्छदिट्टी सासायणे" इत्यादिना गुणस्थानद्वारेण चतुर्दश भवन्ति ॥ स्थापना । पञ्चदशभिः परमाधार्मिकैरिति । परमाश्च ते संक्लिष्टपरिणामत्वादधार्मिकाश्च ते चैते “ अंबे१अंबरिसी २ चेव सामएक्सयला(बले)वि य४। रुद्दो ५ रुद्दाय(दोवरुद्द) ६काले य७ महाकाले त्ति आवरे ॥ ८।१ । असिपत्ते ९धणू १० कुंभे११ वालुय१२ वेयरणीति य १३। खरस्सरे १४ महाघोसे १५ एवं पन्नरसाहिया । २।" एते च क्रियानुसारिनामान इति ॥ षोडशभिर्गाथाषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः ।। अ.स । उ AAAAEEk मि स | सा अवि Jain Education ! For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38