Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ संवेगपरता १७ निर्मायता १८ सुविधिकारिता १९ संवरकारिता २० आत्मदोषापसंहारकारिता २१ सर्वकामविरक्तत्वभावना २२ मूलगुणविषयपत्याख्यानकारिता २३ उत्तरगुणविषयप्रत्याख्यानकारिता २४ द्रव्यभावविषयो व्युत्सर्गः २५ अप्रमत्तता २६ क्षणे क्षणे सामा-| चार्यनुष्ठानकारिता २७ध्यानसंवृतता २८ मारणान्तिकवेदनोदयेप्यक्षोभिता २९ सङ्गानां ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ३० प्रायश्चित्तकारिता ३१ आराधना च मरणान्ते ३२ कर्त्तव्या कर्त्तव्यं चेति सर्वत्र योजनीयमिति द्वात्रिंशद्योगसङ्ग्रहः॥ त्रयस्त्रिंशद्भिराशातनाभिस्तत्रायः सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्य शातनास्ताश्चैताः शिक्षको निष्कारणं रत्नाधिकपुरतोऽतिनिकटगन्ता आशातनां कुरुते विनयभङ्गादिदोषात् । १ पृष्ठतोऽप्यासन्नगन्ता २ एवमेव तत्र निश्वासक्षुतकासकणपातादयो दोषाः ३ एवं पुरतः स्थाता ४ पार्श्वतः स्थाता ५ पृष्ठतः स्थाता ६ तथा पुरतो निषीदन् ७ पार्श्वतो निपीदन् ८ पृष्ठतो निषीदन ९ तथा बहिविचारभूमौ गतो गुरोः पूर्वमाचमन् १० पूर्वमालोचयन् ११ व्याहरतो गुरोर्जाग्रदप्यप्रतिश्रोता १२ गुरोः संलाप्यं किञ्चित् सर्वमेव (कश्चित् स्वयमेव ) संलंपन् १३ अशनादि गृहीत्वागतः प्रथमं शिक्षकस्यालोचयन् १४ प्रतिगृहाताशनादिः प्रथमं शिक्षकस्योपदर्शयन् १५ अशनादि प्रथमं शिक्षक निमन्त्रयिता । १६ । गुरुमनापृच्छयाशनादिना परसंविभागकर्ता १७ भोजनं कुर्वन् बृहत्कवलैः सपत्रशाकस्निग्धमनोज्ञाद्यभ्यवह" १८ गुरुणा व्याहृतेप्यप्रतिश्रोता प्रतिश्रवणं पूर्व रात्रावृक्तमिदं तु दिवस इति विशेषः १९ बृहच्छब्देन खरनिष्ठरवक्ता २० गुरुणा व्याहृतो यत्रस्थः शृणोति तत्रस्थ एवोल्लापदाता २१ आहूतः सन्किमिति वक्ता यतो मस्तकेन वन्द इति तत्र वाच्यं २२ त्वमित्येकवचनवक्ता २३ प्रेरणायां गुरुणा क्रियमाणायां ग्लानस्य किं न करोपीत्यभिहितस्त्वं किं न करोपीत्यथवा अलसस्त्वमित्युक्तस्त्वमेव चालस इति वक्ता २४ गुरोद्धर्मकथां कथयतो असुमना अपहतमनःसङ्कल्प इत्यर्थः २५ गुरोः कथां कथयतो न स्मरास त्वमिति वक्ता २६ तथा भिक्षावेला Jain Education a l For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38