Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
याद्यात्मेति, पृथिव्यादयस्त्वजीवा एव स्पन्दनादिचैतन्यकार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव वा, संसारातीता न सन्त्येवाऽपितु प्रध्यातदीपकल्पो मोक्ष इत्यादि केषाञ्चिन्मतानि । कालस्याशातना नास्त्येव काल इति कालपरिणतिर्वा विश्वमित्यादिका । श्रुताशातना तु " को आउरस्स कालो मइलंबरधोवणे य को कालो । जइ मोक्खहेड नाणं को कालो तस्सकालो वा " इत्यादिका । प्राक् तावद्धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रश्रुतविषयेति न पुनरुक्तता । श्रुतदेवताशातना तु श्रुतदेवता न विद्य ते अकिञ्चित्करीत्यादिका, वाचनाचार्याशातना तु निर्दुःखसुखाः प्रभूतान् वारान् वन्दनं दापयन्तीत्यादिका । तथा “ जं वाइद्धमित्यादि " एतानि चतुर्द्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्त्यभाञ्जीति । तथा दोषदुष्टं श्रुतं यदधीतं तद्यथा व्याविद्धं विपर्यस्तर| त्नमालावदनेन प्रकारेण या आशातना तथा हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमितिक्रिया एवमन्यत्रापि योज्या । व्यत्याम्रेडितं कोलिकपायसवत् । हीनाक्षरमक्षरन्यूनं । अत्यक्षरमधिकाक्षरं । पदहीनं पदेनोनं । विनयहीनमकृतोचितविनयं । घोषहीनमुदात्तादिघोषरहितं । योगहीनं सम्यगकृतयोगोपचारं । सुष्ठु दत्तं गुरुणा । दुष्ठु प्रतीच्छितं कलुषान्तरात्मनेति । अकाले कृतः स्वाध्यायो यो यस्योद्देशादेरकाल इति । काले न कृतः स्वाध्यायो यो यस्यात्मीयोध्ययनकाल उक्त इति । अस्वाध्यायिके स्वाध्यायितमिति । तत्राध्ययनमध्यायः शोभनोध्यायः स्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते तच्चास्वाध्यायिकनियुक्तिव्याख्यानतोवसेयमिति । तथा स्वाध्यायिकेऽस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं इत्थमाशातनया योऽतिचारः | कृतस्तस्य मिथ्यादुष्कृतमिति । एवमेकादिभिस्त्रयस्त्रिंशत्पर्यन्तैः स्थानैरतिचारप्रतिक्रमणं सूत्रे भणितं । तथान्यदपि विज्ञेयं यत उक्तं “तेचीसाए उवरिं चोत्तीस बुद्धवयणअइसेसा । पणतीसं वयणअइसय छत्तीसं उत्तरज्झयणे || १ || एवं “ जह समवाए जा सयभिस
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38