Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शनायाह “खामेमि सव्व गाहा" निगदसिदैव नवरं सच्चे जीवा खमन्तु मित्ति । मा एतेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुगयेदमाह, समाप्तौ स्वरूपप्रदर्शनपुरस्सरं मङ्गलमाह " एवमहमालोइएत्यादि " निगदसिद्धं एतेषां चालोचनानिन्दागर्दापतिक्रमणानां फलं क्रमेण शल्योद्धरणादि यत उक्तं उत्तराध्ययनेषु “आलोयणाए णं भन्ते जीवे किं जणेइ ? आलोयणाए णं मायानियाणमिच्छादसणसल्लाणं मोक्खमग्गविग्घाणं अणन्तसंसारबन्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणेइ, उज्जुभावपडिवन्ने णं जीवे अमाई इत्थिवेयं नपुंसवेयं च न बन्धइ पुत्वबद्धं च निजरइ" तथा " निन्दणयाए णं भन्ते जीवे किं जणेइ ? निन्दणयाए णं पच्छायावं जणेइ, पच्छाणुतावेणं विरज्जमाणे करणसेटिं पडिवज्जइ,करणगुणसेहिं पडिवन्ने य अणगारे मोहणिज्जं कम्मं उवधाएइ” तथा “गरहणयाए णं जीवे किं जणेइ त्ति ? गरह-| णयाए णं अपुरकारं जणेइ, अपुरकारेणं जीवे अप्पसत्येहिन्तो जोगेहिं नियत्तइ पसत्येहि य पवत्तई, पसत्थजोगपडिवन्ने य णं अणगारे अणन्तघाइपज्जवे खवेइ ” तथा “ पडिक्कमणेणं भन्ते जीवे किं जणेइ ? पडिक्कमणेणं वयच्छिदाई पिहेइ पिहियवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते असु पवयणमायासु उवउत्ते (किं) अप्पमत्ते सुप्पणिहिए विहरईत्यादि" एवं देवसिकं प्रतिक्रमणमुक्तं, रात्रिकमप्येवंभूतमेव नवरं यत्र देवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः । आह यद्येवं इच्छामि पडिक्कमिडं गोयरचरियाए इत्यादिकं सूत्रमनर्थकं| रात्रावस्यासंभवादिति ? उच्यते स्वमादौ तत्संभवादित्यदोषः साधुरेवेत्यर्थः ॥
॥ इति समाप्ता पूर्वाचार्यकृता श्रमणप्रतिक्रमणवृत्तिः ।।
Jain Education in
For Private & Personel Use Only
ainelibrary.org

Page Navigation
1 ... 35 36 37 38