Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अन
वृत्ति
प्रतिक्र० ॥८॥ जायतेएण बहुजणं अन्तोधूमेण हिंसती १७ । अकिञ्चमप्पणा काउं कयमेएण भासइ १८ ॥९॥ नियदुवहिप्पणिहीए पलि-
उञ्चे १९ साइजोगजुत्ते य । बेइ सव्वं मुसं वयसि २० अज्झीणं ( झंझ ) ए सया २१ ॥१०॥ अद्धाणमि पवेसित्ता धणं हरइ पाणिणं "" ॥११॥
२२ । वीसंभेत्ता उवाएणं दारे तस्सेव लुब्भति । २३ ॥ ११॥ अभिक्खमकुमारे य कुमारेहति भासती २४ । एवमवंभयारीवि बंभयारित्तहं वए २५ ॥ १२॥ जेण विस्सरियं नीए वित्ते तस्सेव लुब्भती २६ । तप्पभाटिए वावि अंतरायं करेइ से २७॥१३ ॥ सेणावई पसत्यारं भत्तारं वा विहिंसती । रहस्स वावि निगमस्स नायगं सेटिमेव वा । २८।१४। अप्पस्समाणो पासामि अहं देवेत्ति वा वए । अवन्नेणं च देवाणं महामोहं पकुव्वती ३०॥ १५ ॥" एतानि कुर्वाणोऽतिसंक्लिष्टचित्तत्वान्मोहनीयं कर्म बध्नाति ॥ " एगतीसाइ सिद्धाइ
गुणेहिति " एकत्रिंशद्भिः सिद्धादिगुणैरादौ गुणा आदिगुणाः सिद्धस्यादिगुणाः युगपद्भाविनो न क्रमभाविन इत्यर्थस्ते चामी संस्थाINनवर्णगन्धरसस्पर्शवेदानां यथाक्रमं पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामभावोऽशरीरत्वसङ्गवर्जितत्वाजन्मित्वैः सहकत्रिंशत्सिद्धादिगुणा इति ।
अथवा ज्ञानावरणादिकर्मप्रकृतीनां यथाक्रमं पञ्चनवद्विद्विचतुद्विंद्विपञ्चभेदानां क्षयादेकत्रिंशत्सिद्धगुणा इति ॥ द्वात्रिंशद्भिोगसंग्रहैस्तत्र युज्यन्त इति योगा मनोवाक्कायव्यापाराः प्रशस्ता गृह्यन्ते तेषां शिष्याचार्यगतानामालोचननिरपलापादिना प्रकारेण सङ्ग्रहणानि योग-. सङ्ग्रहाः प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, तेचामी शिष्येणाचार्याय सम्यगालोचना दातव्या १ आचार्योंपि दत्तायामालोचनायां निरपलापः स्यान्नान्यस्मै कथयेत् २ आपत्सु दृढधर्माता ३ ऐहिकादिफलानपेक्षोपधानकारिता । द्विविधशिक्षासेविता ५ निष्पतिकर्मशरीरता ६ तपसि परजनाज्ञापिता ७ अलोभता ८ परीषहादिजय ९ आर्जवं १० संयमव्रतविषये शुचिता ११ सम्यक्त्वशुद्धिः १२ चेतःसमाधिः १३ आचारोपगतता १४ विनयपरता १५ धृतिप्रधानता १६
११॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38