________________
भावण २४ विमुतानाशनः पापश्रुतप्रसह पाच तिविहं पुणेककं । १ | विषय । उत्पातं रुधिरष्टवषय ६ । व्यञ्जनं मपाद नाया
पाकीचा अङ्ग सरर्वत्रणलवस्वतांगानि दिव्यं व्यताराद्वषय अङ्गमंगविषयं त्रिगुणाधनुर्विशतिर्भवस्तान भदा मोहनीयभेदादिविषय छन रेखादिविषयं ८। पुनदिन शिद्भिर्मोहनीयस्थानैश्वत्थी प्राण अन्तोनायं गले
सुयं ८ महपरिन्ना ९ ॥१॥ पिण्डेसण १० सिज्जिरिया ११ भासज्जाए य १२ वत्थपाएसा १३ । उग्गह १४ पडिमा १५ सत्तिक्कसत्तयं२३ भावण २४ विमुत्ती २५ ॥२॥ उवघाय २६ मणुग्घायं २७ आरुहणा २८ तिविहमो निसीहं तु २९ । इह अठावीसविहो आयारपकप्पनामोयं । ३ । एकोनविंशद्भिः पापश्रुतप्रसङ्गैः पापोपादानानि पापश्रुतानि तेषां प्रसङ्गात्तथासेवनारूपास्ते चामी “ अट्ठनिमित्तगाइ दिव्यु-न पायन्तरिक्खभोमं च । अङ्गं सरवंजणलक्खणं च तिविहं पुणेकेकं । १ । सुत्तं वित्ती तह वत्तियं च पावसुयअउणतीसविहं । गन्धव्वनदृवत्थु आउं धणुवेयसंजुत्तं । २। अष्टनिमित्तांगानि दिव्यं व्यन्तराट्टहासादिविषयं १ । उत्पातं रुधिरवृष्टयादिविषयं २ अन्तरिक्षं ग्रहभेदादिविषयं ३ भौमं भूमिविकारदर्शनादेवास्य इदं भविष्यतीत्यादिविषयं ४ अङ्गमंगविषयं ५ स्वरं स्वरविषयं ६ । व्यञ्जनं मषादि तद्विपयं ७ लक्षणं लाञ्छनं रेखादिविषयं ८ पुनर्दिव्याघेकै त्रिविधं सूत्रं वृत्तिर्वार्तिकं चेत्येवमष्टौ त्रिगुणाश्चतुर्विंशतिर्भेदास्तथा गन्धर्व नाट्यं वास्तु आयुर्विद्या वैद्यकं धनुर्वेदश्चेत्येकोनत्रिंशत् ।। त्रिंशद्भिर्मोहनीयस्थानैश्चतुर्थीप्रकृतिर्मोहनीयं तस्य स्थानानि निमित्तानि भेदा मोहनीयस्थानानि तानि च “ वारिमझे वगाहेत्ता तसे पाणे विहिंसती १ छाएउ मुहं हत्थेण अन्तोनायं गलेरवं २॥१॥ सीसावेढेण वेढित्ता संकिलेसेण मारती । ३ सीसंमि जे य आहेतुं दुहमारेण हिंसई ४ ॥२॥ बहुजणस्स नेयारं ५ दीवं ताणं च पाणिणं ६ । साहारणे गिलाणंमि पहू किचं न कुछई ।। ७।३ । साहुं अकम्मधम्माओ जे भंसन्ति अवट्टियं ८ । नेयाउयस्स मग्गस्स अवगारंमि वहती ॥ ४ ॥ जिणाणणंतणाणीणं अवनं जो पभासती ९। आयरियउवज्झाए खिसई मन्दबुद्धिए १०॥ ५ ॥ तेसिमेव य नाणीणं
सम्मं न परितप्पई ११ । पुणो पुणोहिगरणं उप्पाए १२ तित्थभेयए १३ । ६ । झाणं आहम्मिए जोए पउंजई पुणो पुणो १४ ॥ Nकामे वमित्ता पत्थेई इहन्नभविए इ वा १५ ॥७॥ अभिक्खमबहुस्सुए जे भासंति बहुस्सुए । तहा य अतवस्सी उ जे तवस्सित्तहं वए १६
in Education
For Private & Personel Use Only
Tamjainelibrary.org