Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ Jain Education आउट्टिय सीउदगे वग्घारियहत्थमत्ते ||९|| दब्बीए भायणेण य दिज्जन्तं भत्तपाण घेत्तूर्णं । भुञ्जइ सबलो एसो इगवीसो होइ नायव्वो ॥ १० ॥ अत्र हस्तकर्म्म स्वयं कुर्व्वन् परेण वा कारयन् सवलो, मैथुनं च दिव्यादित्रिविधमतिक्रमव्यतिक्रमातिचारेषु सालंबनं सेवमानः सवलोsनाचारोऽनालंबनो विराधक एव । अतिक्रमादयस्तु तदध्यवसायतदर्थप्रवृत्तितद्ग्रहणतत्परिभोगस्वरूपाः । रात्रिभोजनं तु दिया गिव्हर दिया भुज्जर इत्यादिभङ्गेषु ४ अइकमाइ ४ भुञ्जते सवले, आलंबणे पुण जयणाए सन्निहिमाईसु य पडिसेवए चेव । एवमन्यत्रापि द्रष्टव्यं । “ असई पञ्चक्खियत्ति" असकृत्प्रत्याख्याय भुञ्जानः सबलो, गणात् गणसङ्क्रमे सबलोन्यत्र ज्ञानाद्यर्थात् । दगलेपो नाभिप्रमाणोदकोत्तरणं यत उक्तं “ जङ्घद्धा सङ्घट्टो नाभी लेवो परेण लेवुवार " इत्यादि “ माइहाणाई " पच्छायणाईणि “ आउट्टित्ति " उपेत्य “ ससणिद्धा " सोदका सरजस्का शिला लेष्टु च “ कोलावासत्ति " घुणक्षतं, सहाण्डकैः प्राणिभिश्च यत्तत्तथा “ सीउदगवाधारिए " गलन्तेणन्ति भणियं हो । परिस्पष्टार्थं । व्यासार्थस्तु दशादिग्रन्थान्तरादवसेय इति ।। द्वाविंशतिभिः परीषहैरिति सम्यग्दर्शनादिमार्गाच्यवनार्थ कर्मनिर्जरार्थं च परि | समन्तादापतन्तः सोढव्याः परीषहाः क्षुधादयो यथा क्षुत् ? पिपासा २ शीत ३ उष्ण ४ दंशमसक ५ अचेलत्व ६ अरति ७ स्त्री ८ चर्या ९ निषेधिका | ( स्वाध्यायभूमिरित्यर्थः ) १० शय्या ११ आक्रोश १२ वध १३ याञ्चा १४ अलाभ १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कार | १९ प्रज्ञा २० अज्ञान २१ सम्यक्त्वं २२ एते च तदा जिता भवन्ति यदि क्षुदादिवेदनात्तपि नार्त्तध्यानं करोति नाप्यनेषणीयादिग्रहणं चेत्येवं सर्वेषु द्रष्टव्यमिति ।। त्रयोविंशतिभिः सूत्रकृताध्ययनैस्तानि पुनरमूनि “पुण्डरिय ? किरियठाणं २ आहारपरिन्न ३ पञ्चक्खाणकिरिया य ४ | अणगार ५ अद ६ नालंद ७ सोलसाई च तेवीसं २३” चतुर्विंशतिभिर्देवैस्ते चामी “भवणवणजोइवेमाणिया दसअद्वपञ्चगविहा । इह चउवीसं देवा केई पुण विन्ति अरहन्ता " ॥ पञ्चविंशतिभिर्भावनाभिः प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनास्ताश्चेमा ः For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38