Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 26
________________ प्रतिक्र० ॥९॥ तसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थो न समाधिरसमाधिस्तस्य स्थानान्याश्रया दवदवचारीत्यादिकानि तद्यथा “ द्रुतद्रुतचारी १ । अप्र|मार्जितेऽवस्थानादिकर्ता २ । दुष्प्रमार्जिते च ३ । अतिरिक्तशय्यासेवी ४ । अतिरिक्तासनादिसेवी ५ । रत्नाधिकपरिभवकारी ६ । स्थवि - रोपघाती ७ । भूतोपघाती ८ । तत्क्षणसंज्वलनकोपी ९ । सुदीर्घकोपी १० । पराङ्मुखावर्णवादी ११ । अभीक्ष्णं चौरस्त्वमित्याद्यवभाषी | १२ | अधिकरणकरः १३ | अकालस्वाध्यायकारी १४ । सरजस्कपाणिपादः १५ । शब्दकरः १६ । कलहकर : १७ । झंझाकरो | झंझा गणभेदादिकं १८ | सूरप्रमाणभोजी १९ । अनेषणासमित ।। २० । एवंविधः परेषामात्मनश्चासमाधिं चित्तास्वास्थ्यलक्षणमुत्पादयतीत्यसमाधिस्थानानि । एकविंशतिभिः शबलैः शवलं चित्रलं शबलचारित्रनिमित्तत्वात् करकर्म्मादयः क्रियाविशेषाः शवला भण्यन्ते तथाचोक्तं " अवराहंमि पयणुए जेण उ मूलं न वच्चई साहू । सबलित्ति तं चरितं तम्हा सबलेत्ति णं विन्ति । १ । तानि च शवलस्थानानि हस्तकर्म्मादीनि ॥ " तंजह उ हत्थकम्मं कुव्वंते १ मेहुणं च सेवते २ । राई च भुंजमाणे ३ आहाकम्मं च भुञ्जन्ते ४ ॥ १ ॥ तत्तो य रायपिण्डं ५ कीयं ६ पामिच्च ७ मभिहर्ड ८ छेज्जं ९ । भुञ्जते सबले उ पञ्चक्खियभिक्ख भुजइ य ।। १० ।। २ ॥ छम्मासन्भन्तरओ गणा गणं सङ्कर्म करेंते य ११ । मासन्भन्तर तिन्नि य दगलेवाओ करेमाणे || ३ || मासब्भन्तरऊ वा माइट्ठाणाइ तिन्नि कुणमाणे १२ | पाणाइवायउहिं कुव्वन्ते १३ । मुसं वयन्ते य । १४ । ४ ।। गिण्हन्ते य अदिन्नं आउट्टि १५ तहा अणन्तरहियाए । पुढवीए ठाणसेज्जं णिसीहियं वावि चेएइ १६ || ५ || एवं ससिणिद्धाए ससरक्खाचित्तमन्तसिललेलुं । कोलावासपइट्टा कोलघुणा तेसि आवासो १७ || ६ || सण्डसपाणसबीए जाव उ सन्ताणए भवे तहियं । ठाणाइ चेयमाणे सबले १८ आउडिआए उ ।। ७ ।। आउट्टिमूलकन्दे पुष्फे यफले य वीयहरिए य । भुञ्जते सबले ऊ १९ तहेव संवच्छरस्सन्ते ॥ ८ ॥ दस दगलेवे कुव्वं तह माइट्ठाण दस य वरिस्संते २० । Jain Education International For Private & Personal Use Only वृत्ति० ॥ ९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38