Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 23
________________ अनायास करणं क्रिया पाए वापारियपानाइ ठाणं॥४ dणगपासल्ली नेसज्जी वावि ठाणठाइत्ता । सहउवसग्गे घोरे दिव्वाई तत्थ अविकंपो ॥१॥ दोच्चावि एरिस चिय बहिया गामाइयाण नवरं तु । उन्कुडलगण्डसाई दण्डायइउव्वा ठाइत्ता ॥२॥ तच्चाए वी एवं नवरं ठाणं तु तस्स गोदोही। वीरासणमह ठाणं ठाएज्ज व अंबखुज्जो हु॥३॥ एमेव अहोराई छटुं भत्तं अपाणगं नवरं । गामनगराण बहिया वग्यारियपाणि निइइ ठाणं॥ ४ ॥ एमेव एगराई अहमभत्तेण ठाणबाहिरओ। ईसीपब्भारगए अणिमिसनयणगदिट्टीए ॥५॥ साहड्ड दोवि पाए वाघारियपाणि ठायए ठाणं । वग्धारिलंबियभुयो सेस दसासुं जहा भाणयं ॥६॥” त्रयोदशभिः क्रियास्थानैरिति करणं क्रिया कर्मबन्धनिबन्धना चेष्टेत्यर्थस्तस्याः स्थानानि भेदा अर्थायानायेत्यादयस्तैस्तानि चेमानि अर्थाय क्रिया १ । अनर्थाय क्रिया २ । हिंसायै क्रिया ३ । अकस्मात्क्रिया ४ । दृष्टिविपर्यासक्रिया ५। मृषाक्रिया ६॥ |अदत्तादानक्रिया ७। अध्यात्मक्रिया ८ । मानक्रिया ९। मित्रक्रिया १० । मायाक्रिया ११ । लोभक्रिया १२। ईयर्यापथक्रिया १३ ॥ आसां च भावार्थः “ तसथावरभूयहिओ जो दण्डं निसिरई उ कज्जमि । आयपरस्स व अट्ठा अट्टादण्ड तयं विन्ति । १। जो पुण सरडाईयं थावरकायं च वणलयादीयं । मारेत्तु छिदिउण व छड्डे एसो अणटाए। २। अहिमाइवेरियस्स य हिंसीसू हिंसती व हिसिहिति। जो दण्डं आरभति हिंसादण्डो भवइ एसो ।३। अन्नहाए निसिरइ कण्डाती अन्नमाहणे जो उ। जो वण (वव) यन्तो सस्सं छिन्दिज्जा सालिमाइयं। ४। एस अकम्हादण्डो दिविविवज्जासतो इमो होइ । जो मित्तममित्तंती काउंघाएज अहवावि।५।गामादी घातिंसु व अतेणतेणत्तिवाविघाएज्जा। दिढिविवज्जासेसो किरियट्टाणं तु पञ्चमयं । ६। अत्तहणायगादीण वावि अट्टाए जो मुसं वयति। सो मोसापञ्चइओ दण्डो छटो हवइ एसो। १ । भएमेव आयणाइगअट्ठा जो गिहई अदिन्नं तु । एसो अदिन्नवत्ती अज्झत्थीओ इमो होइ । २ । नवि कोइ किञ्चि भणई तहवि हु हियएण दुम्मणो किंपि । तस्सज्झत्थी सीस (य) ति चउरो ठाणा इमे तस्स । ९ । कोहो माणो माया लोभो अज्झस्थिकिरिय एवेसो। जो पुण जाइ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38