Book Title: Shatrunjay Kalpa Vrutti Part 02
Author(s): Shubhshil Gani, Mahabhadrasagar, Kapurchand R Varaiya
Publisher: Shraman Sthaviralay Aradhana Trust
View full book text ________________
શ્રી શત્રુંજય-લ્પવૃત્તિ-ભાષાંતર – પૂર્તિ
Coz
तते णं ते जुहिट्ठिलपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमहूँ सोच्चा अन्नमन्नं सद्दावेति-२-एवं व • एवं खलु देवाणु. अरहा अरिट्ठनेमी पुव्वाणु. जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्ठनेमिं वंदणाए गमित्तए अन्नमन्नस्स एयमलैं पडिसुणेति-२-जेणेव थेरा भगवंतो तेणेव उवा.-२- थेरे भगवंते वंदति णमंसंति-२-ता, एवं व. इच्छामो णं तुब्भेहिं अब्भणुनाया समाणा अरहं अरिट्ठनेमिं जाव गमित्तए, अहासुहं देवा. ॥
ततेणं ते जुहिडिल्लपामोक्खा पंच अणगारा थेरेहिं अब्भणुन्नाया समाणा थेरे भगवंते वंदंतिणमंसंति-२-थेराणं अतियाओ पडिणि खमंति मासंमासेणं अणिक्खित्तेणं तवो कम्मेणं गामाणुगामं दूईज्जमाणा जावजेणेव हत्थकप्पनयरे तेणेव उवा. हत्थकप्पस्स बहिया सहसंबवणे उज्जाणे जाव विहरंति, ततेणं ते जुहिद्विल्लवज्जा चत्तारि अणगारा मासखमणपारणए पढमाए पोरसीए सज्झायं करेंति बीयाए एवं जहा गोयमसामी णवरं जुहिडिल्लवज्जा जाव अडमाणा बहुजणसदं णिसामेति, एवं खलु देवा. । अरहा अरिट्ठनेमी उज्जित सेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे, तते णं ते जुहिडिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयमढे सोच्चा हत्थिकप्पाओ पडिणिक्खमंति-२-जेणेव सहसंबवणे उज्जाणे जेणेव जुहिट्ठिल अणगारे तेणेव उवा. २-भत्तपाणं पच्चुवेक्खंति-२-गमणागमणस्स पडिक्कमंति२-एसणमणेसणा आलोएंति-२-भत्तपाणं पडिदंसेति-२, एवं व. एव खलु देवाणुप्पिया ! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुव्वगहियं भत्तपाणं परिटठवेत्ता सेत्तुज्ज पव्वयं सणियं सणियं दुरूहित्तए संलेहणाए झूसणासियाणं कालं अणवकंखमाणाणं विहरित्तएतिकटु अण्णमण्णस्स एयमट्ठ पडिसुणेति-२-तं पुब्बगहियंभत्तपाणं एगंते परिट्ठवेति-२-जेणेव सेत्तुज्जे पव्वए तेणेव उवागच्छइ-२-ता-सेत्तुज्जं पव्वयं दुरूहति-२-जाव कालं अणवकंखमाणा विहरंति ।
तते णं ते जुहिडिल्लपामोक्खा पंच अणगारा सामाइय-मातियातिं चोद्दस पुव्वाइं बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्ठाए कीरति णग्गभावे जावतमट्ठमारोहंति-२-अणंते जाव केवलवरणाण दंसणे समुप्पन्ने जाव सिद्धा ॥ (ज्ञाताधर्मकथांगम्-द्वितीयविभागम्-अपरकङ्काज्ञाताध्ययनम्-पाण्डवदीक्षावर्णनसूत्रम् - १३५-पृ.१३२ ॥
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488