________________
श्री वीतरागाय नमः
श्री षट् पुरुष चरित्र.
નિવિઘ પણે ગ્રંથની સમાપ્તિ થવા માટે ભાષાંતર त्तय ४२,
___ मंगलाचरण. ध्यायं ध्यायं शान्तिनाथं हृदब्जे ॥
नोमं नाम श्रीगुरोः पादयुग्मम् ॥ भाषायां पादपूरुषीयं चरित्रम् ॥
गौर्जयाँ वै लिख्यतेऽदो यथाधि ॥ १ ॥
મંગલાચરણ श्री अर्हन्तश्चतुस्त्रिंशन्महातिशय शालिनः ॥ श्री धर्मस्य प्रभावेन जयन्ति जगदुत्तमाः॥
અર્થ-શેત્રીશ મોટા અતિશયથી શોભતા તથા જગતમાં અતિ ઉત્તમ એવા શ્રી અરિહંત ભગવાન ધર્મના - प्रभावथा नय पामे छे.
अर्थ कामश्च मोक्षश्च प्रवर्तन्ते यतस्रयः ॥ स श्री धर्मः कथं न स्यात् करणीयः सदानृणाम् ।।