Book Title: Shashti Shatak Prakaran
Author(s): Nemichandra Bhandari, Bhogilal J Sandesara
Publisher: Maharaja Sayajirav Vishvavidyalay

View full book text
Previous | Next

Page 203
________________ षष्टिशतक प्रकरण क्ष्माखंडामृत कुंडविष्टपतेि १४९६ संवत्सरे श्रीतपागच्छेन्द्रैर्गुरुसोमसुन्दरवरैराचार्यधुर्यैरियम् । वार्त्ताभिर्विहिता हिताय कृतिनां सम्यक्त्वबीजे सुधावृष्टिः षष्टिशताह्वयप्रकरणव्याख्या चिरं नन्दतु ॥ 5 ए प्रशस्तिनउं काव्य महात्मानउं की उं । संवत्श[ र ] १५१३ वर्षे ॥ ग्रन्थाग्रं ९९८ श्लोकाः ॥ छ ॥ मंडपदुर्गे [ जि. ] इति श्रीषष्टिशतकप्रकरणवार्त्तारूपवृत्तिः ॥ छ ॥ संवत् १५०१ वर्षे श्रावण वदि १० भौमदिने श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनवर्द्धनसूरिस्तत्पट्टे श्रीजिनचन्द्र1. सूरिपट्टे भव्याम्भोजदिवामणिना संविद्मचूडामणिना बावांच्यार्थ ( ? ) द्रानचिन्तामणिना सुविहितगुरुचक्रवर्त्तिना महापरोपकारिणा श्रीजिनसागरसूरिणा बालानामवबोधाय श्रीनेमिचन्द्र भांडागारिककृतस्य षष्टिशतकप्रकरणस्य स्वरूपा वार्त्तारूपा वृत्तिः कृता । सा च श्रीसंघेन वाच्यमाना चिरं नन्द्यात् ॥ छ ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ 15 लिषितं ॥ छ ॥ श्री ॥ श्री ॥ छ ॥ १६० [ मे. ] इति श्रीनेमिचन्द्र भंडारीविरचितषष्टिशतकविवरणं । कृतिरियं श्रीवृद्धखरतरगच्छीय वाचकेन श्रीमेरुसुन्दरेण ॥ छ ॥ शास्त्रं बालावबोधाख्यममरप्रभसूरिभिः । लिखितं निजपुण्याय शोध्यसाहाय्यहेतवे ॥ यदत्र विहितं कर्त्रा स्वबुद्ध्यार्थनिरूपणम् । प्रायः प्राकृतबाहुल्यान्न दोषोऽस्माकमत्र च ॥ शुभं भूयात् श्रीसंघस्य ॥ छः ॥ ५० ॥ ग्रंथसंख्या श्लोकशत ६०० ॥ छ ॥ .छ । श्रीजन ........ 20

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238