________________
षष्टिशतक प्रकरण
क्ष्माखंडामृत कुंडविष्टपतेि १४९६ संवत्सरे श्रीतपागच्छेन्द्रैर्गुरुसोमसुन्दरवरैराचार्यधुर्यैरियम् । वार्त्ताभिर्विहिता हिताय कृतिनां सम्यक्त्वबीजे सुधावृष्टिः षष्टिशताह्वयप्रकरणव्याख्या चिरं नन्दतु ॥ 5 ए प्रशस्तिनउं काव्य महात्मानउं की उं । संवत्श[ र ] १५१३ वर्षे ॥ ग्रन्थाग्रं ९९८ श्लोकाः ॥ छ ॥ मंडपदुर्गे
[ जि. ] इति श्रीषष्टिशतकप्रकरणवार्त्तारूपवृत्तिः ॥ छ ॥ संवत् १५०१ वर्षे श्रावण वदि १० भौमदिने श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनवर्द्धनसूरिस्तत्पट्टे श्रीजिनचन्द्र1. सूरिपट्टे भव्याम्भोजदिवामणिना संविद्मचूडामणिना बावांच्यार्थ ( ? ) द्रानचिन्तामणिना सुविहितगुरुचक्रवर्त्तिना महापरोपकारिणा श्रीजिनसागरसूरिणा बालानामवबोधाय श्रीनेमिचन्द्र भांडागारिककृतस्य षष्टिशतकप्रकरणस्य स्वरूपा वार्त्तारूपा वृत्तिः कृता । सा च श्रीसंघेन वाच्यमाना चिरं नन्द्यात् ॥ छ ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ 15 लिषितं ॥ छ ॥ श्री ॥ श्री ॥ छ ॥
१६०
[ मे. ] इति श्रीनेमिचन्द्र भंडारीविरचितषष्टिशतकविवरणं । कृतिरियं श्रीवृद्धखरतरगच्छीय वाचकेन श्रीमेरुसुन्दरेण ॥ छ ॥
शास्त्रं बालावबोधाख्यममरप्रभसूरिभिः । लिखितं निजपुण्याय शोध्यसाहाय्यहेतवे ॥ यदत्र विहितं कर्त्रा स्वबुद्ध्यार्थनिरूपणम् । प्रायः प्राकृतबाहुल्यान्न दोषोऽस्माकमत्र च ॥
शुभं भूयात् श्रीसंघस्य ॥ छः ॥ ५० ॥ ग्रंथसंख्या श्लोकशत ६०० ॥ छ ॥ .छ । श्रीजन ........
20