Book Title: Shadavashyak Balavbodha
Author(s): Merusundar Gani, Niranjana Vora
Publisher: Niranjana S Vora
View full book text
________________
પરિશિષ્ટ
૧૦૫
जीवा विराधिताः एकेन्द्रियाः, द्वीन्द्रियाः, त्रिन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रिया, अभिहताः, वर्तिताः, श्लेषिताः, संघातिताः, संघट्टिताः, परितापिताः, क्लमिताः, अवद्राबिताः, स्थानात्स्थानं संक्रामिताः, जीविताद्वयपरोपितास्तस्य मिथ्या मयि दुष्कृतम् ॥सू. २ ॥
मूलम् इच्छामि पडिक्कमिउं पगामसिज्जाए निगामसिज्जाए संथाराउव्वट्टणाए परिपट्टणाए आउंटणाए पसारणाए छप्पईसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसे ससरक्खामोसे आउलमालाए सोवणवत्तिआए इत्थीविप्परिआसिआए दिट्ठिविप्पिरिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥सू. ३ ॥
छाया
इच्छामि प्रतिक्रमितुं प्रकामशय्यया निकामशय्यया संस्तारकोद्वर्तनया परिवर्तनया आकुञ्चनया प्रसारणया षटपदीसंघट्टनया कूजितें कर्करायिते क्षुते जृम्भिते आमर्श सरजस्कामर्श आकुलाकुलया स्वप्रप्रत्ययया स्त्रीवैपर्यासिक्या दृष्टिवैपर्यासिक्या मनोवैपर्यासिक्या पानभोजनवैपर्यासिक्या यो मया दैवसिकोऽतिचार : कृतस्तस्य मिथ्या मयि दुष्कृतम् ॥
मूलम् पडिक्कमामि गोयरचरियाए भिक्खायरियाए उग्धाडकवाडउद्घाडणाए साणावच्छसंघट्टणाए मंडीपाहुडिआए बहिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणेसणाए पायभोराणाए बीयभोयणाए हरियभोयणाए पच्छाकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगस्संट्ठहडाए रयसंसट्ठहडाए पारिसाडणियाए पारिठावणियाए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पडिगाहियं परिभुत्तं वा जं न परिठविअं तस्स मिच्छा मि दुक्कडं ।।सू. ४ ।
छाया
. प्रतिक्रामामि गोचरचर्यायां मिक्षाचर्यायामुद्धाटकपाटोद्धाटनया खवत्सदारकसंघट्टनया मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया शङ्किते । सहसाकारिकेडनेषणया पानैषणया प्राणभोजनया बीजभोजनया हरितभोजनया पश्चात्कर्मिकया पुरःकर्मिकयाऽदृष्टाहूतया उतकसंसृष्टाडडहुतया रजःसंसृष्टाहूतया पारिशाटनिक्या (पारिशातनिक्या) परिष्ठापनिक्या ओहासनभिक्षया यद् उद्धमेन उत्पादनैषणयाडपरिशुद्धं प्रतिगृहीतं परिभुक्तं वा यन्न परिष्ठापितं तस्य मिथ्या मयि दुष्कृतम् ॥सू. ४ ॥
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162