Book Title: Shadavashyak Balavbodha
Author(s): Merusundar Gani, Niranjana Vora
Publisher: Niranjana S Vora

View full book text
Previous | Next

Page 118
________________ પરિશિષ્ટ ૧૦૩ कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुण्णबोहिलामं, समाहिपरमुत्तम दितु ॥६।।। चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धि मम दिसंतु ||७|| . छाया लोकस्योद्योतकरान, धर्मतीर्थकरान् जिनान् । अर्हतः कीर्तयिष्यमि, चतुर्विशतिमपि केवलिनः ॥१॥ ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपार्श्व, जिनं च चन्द्रप्रभं वन्दे ॥२॥ सुविधिं च पुष्पदन्तं, शीतल-श्रेयांस-वासुपूज्यांश्च । विमलमनन्तं च जिनं, धर्म शान्ति च वन्दे ।।३।। कुन्थुमरं च मलिं, वन्दे मुनिसुव्रतं नमिजिनं च । वन्देऽरिष्टनेमि पार्श्व तथा वर्धमान च ॥४॥ एवं मयाऽभिष्टुता, विधूतरजोमलाः प्रहीणजरामरणाः । चतुर्विशतिरपि जिनवरा, - स्तीर्थंकरा मे प्रसीदन्तु ॥५।। कीर्तित-वन्दित-महिता, य एते लोकस्योत्तमाः सिद्धाः । आरोग्यबोधिलाभं, समाधिवरमुत्तमं ददतु ॥६।। चन्द्रेभ्यो निर्मलतरा, आदित्येभ्योडधिकं प्रकाशकराः । सागरवरगम्भीराः, सिद्धाः सिद्धिं मम दिशन्तु ॥७।। अथ तृतीयमध्ययनम् मूलम इच्छामि खमासमणो । वंदिउं जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं, निसीहि अहोकायं कायसंफासं, खमणिज्जो मे किलामो, अप्पिकिलंताणं बहुसुभेण भे दिवसो वइक्कंतो ? जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसिअं वइक्कम, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तेत्रीसन्नयराए जिकिं चिमिच्छाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोहाए सव्वकालियाए सव्वमिच्छावयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे देवसिओ अइयारो कओ तस्स खमासमणो । पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ सू. १ ॥ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162