Book Title: Selections in Arddhamagadhi For SSC Examinations
Author(s): Venus Book Stall
Publisher: Venus Book Stall

Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... ४... चंदणं सीहासणोवविट्ठ आभरियविभूसियं सकं देवे य सुवण्णं च निवडियं । भगवओ पारणयं सोउं समागओ सयाणीओ राया, मिगावई य देवी । अंबाडिया दुट्ठसेट्टिणी । भणियं रण्णा 'एयं सुवणं कस्स भविस्सइ.'। भणियं सक्केण 'जस्स चंदणा देइ । भाणयमणाए 'एयं तायस्स होउ । मनिय रण्णा । सकेण भणिया मिगावई 'तुह भगिणीपई दहिवाहणो । एसा य तस्स दुहिया, ता तुज्झ भागिणेई । ता एयं तुम संरक्खाहि, मा दुट्टसेट्टिणी विणासेइ, जओ एसा भगवओ पढमसिस्सिणी भविस्सइ उप्पण्णणाणस्स । बहुमनियं मिगावईए रण्णा य सक्कवयणं । तत्थ सुहंसुहेणं सा अच्छइ। उप्पने य भगवओ सिस्सगणे समाप्पिया पहाणरायकन्नगाहिं सह य पव्वाविया भगवया । छत्तीसाए अजियासाहस्सीणं जाया पवत्तिणी। अविग्धं विहरिऊणं उप्पाडिय केवलनाणं गया मोक्खं ति । -कथाकोषप्रकरण (बंबई १९४९), पृ० ७०-७१. २. दोमुहो। अत्थि इहेव भारहे वासे कंपिल्लं नाम पुरं। तत्थ हरिकुलवंसुष्भवो जओ नाम राया, तस्स गुणमाला नाम भारिया । सो य तीए सह रज्जसिरिमणुहवंतो गमेइ कालं । अन्नया अत्थाणमंडवट्ठिएण पुच्छिओ दूओ । 'किं नत्थि ममं जं अन्नराईणमत्थि'। दूएण भणियं 'देव, वित्तसभा तुम्ह नत्थि'। तओ राइणा आणत्ता थवइणो, जहा- लहुं चित्तसभं करेह । आएसाणंतरं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50