Book Title: Selections in Arddhamagadhi For SSC Examinations
Author(s): Venus Book Stall
Publisher: Venus Book Stall

Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... २३ ... मणहरतित्थयरभासियामयवढिउच्छाहो बालं ठविऊण पव्वइओ। पुत्तं रज्जे -वसुदेवहिंडी, भा० १ ( भावनगर १९३०), पृ० १७-२०. ८. सागडियस्स उदंतं । अस्थि कोइ कम्हिइ गामेल्लओ गहवई परिवसइ । सो य अन्नया कयाई सगडं धण्णभरियं काऊणं, सगडे य तित्तिरि पंजरगयं बंधित्ता पट्ठिओ नयरं । नयरगओ य गंधियपुत्तेहिं दीसइ । सो य तेहिं पुच्छिओ ‘किं एयं ते पंजरए' त्ति । तेण लवियं 'तित्तिरि' त्ति । तओ तेहिं लावयं किं इमा सगडतित्तिरी विकायइ' । तेण लवियं ' आमं, विकायइ ' । तेहिं भणिओ 'कित्तिएण लब्भइ ' । सागडिएण भणियं 'काहावणेणं' ति । तओ तेहिं काहावणो दिण्णो, सगडं तित्तिरं च घेत्तुं पयत्ता । तओ तेण सागडिएणं भण्णइ ' कीस एयं सगडं नेह ' त्ति । तेहिं भणियं 'मोल्लेण लइययं' ति । तओ ताणं ववहारो जाओ , जिओ सो सागडिओ , हिओ य से सगडो तित्तिरीए समं । सो सागडिओ हियसगडोवगरणो जोगखेमनिमित्तं आणिएल्लियं बइल्लं घेत्तूणं विक्कोसमाणो गंतुं पयत्तो, अन्नेण कुलपुत्तएणं दीसइ, पुच्छिओ य ‘कीस विकासास' । तेण लवियं ' सामि, एवं च एवं च अइसंधिओ हं' । तओ तेण साणुकंपेण भणिओ ' वच्च ताणं चेव गेहं , एवं च एवं च भणाहि' त्ति । तओ सो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50