Book Title: Selections in Arddhamagadhi For SSC Examinations
Author(s): Venus Book Stall
Publisher: Venus Book Stall

Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... २२ ... संठविओ, पुत्तमणुसरंतो अंधो जाओ। रिसीहि साणुकंपेहिं कयफलसंविभागो तत्थेव आसमे निवसइ । गएसु य बारससु वासेसु कुमारो अद्धरत्ते पडिबुद्धो पियरं चिंतेउमारद्धो । 'किह मन्ने ताओ मया निग्विणेण विरहिओ अच्छइ' त्ति पियदसणसमूसुगो पसनचंदसमी गंतूण पायवडिओ विण्णवेइ 'देव, विसज्जेह मं, उत्कंठिओ हं तायस्स। तेण भणिओ 'समगं वञ्चामो' | गया य आसमपयं, निवेइयं च रिसिणो 'पसन्नचंदो पणमइ ' त्ति । चलणावगओ य णेण पाणिणा परामुट्ठो 'पुत्त, निरामओ सि' त्ति । वक्कलचीरि पुण अवयासिय चिरकालधरियं से बाहं मुयंतस्स उम्मिल्लाणि नयणाणि, पस्सइ य दो वि जणे परमतुट्ठो, पुच्छइ य सम्बकालकुसलं । वक्कल वीरी य कुमारो अइगओ उडयं, 'पस्लामि ताव तायस्स भंडयं अपेहिज्जमाणं केरिसं जायं ति। तं च उत्तरीयंतेण पडिलेहिउमारद्धो जई विव पायकेसरियाए । 'कत्थ मण्णे मया एरिसं करणं कयपुवं' ति विविहमणुसरंतस्स तयावरणखएण जायं जाईसरणं । सुमरइ तं देवमाणुसभवे य सामण्णं पुराकयं, संभरिऊण वेरग्गमग्गमोइण्णो विसुज्झमाणपरिणामो य केवली जाओ निग्गओ य । पकहिओ य धम्मं जिणप्पणीयं पिउणो पसन्नचंदस्स य रणो। ते दो वि लद्धसम्मत्ता पणया सिरेहिं केवलिणो ‘सुठ्ठ ते दंसिओ मग्गो' त्ति । वक्कलचीरी पत्तेयबुद्धो गओ पियरं गहेऊण महावीरवद्धमाणसामिणो पासं । पसन्नचंदो नियगपुरं । जिणो य भयवं सगणो विहरमाणो पोयणपुरे मणोरमे उज्जाणे समोसरिओ । पसन्नचंदो वकलचीरिवयणजणियवेरग्गो परम For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50