Book Title: Selections in Arddhamagadhi For SSC Examinations
Author(s): Venus Book Stall
Publisher: Venus Book Stall

Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] समाढत्ता। तत्थ धरणी खन्नमाणीए कम्मकरहिं पंचमदिणे सवरयणमओ जलणो व्व तेयसा जलंतो दिट्ठो महामउडो। सहरिसेहिं सिट्ठो जयराइणो । तेण वि परितुट्ठमणेणं गंदीतूररवपुचयं उत्तारिओ भूमिविवराओ। पुइया थवइमाइणो जहारिहं वत्थमाईहिं । थेवकालेण निम्मिया उत्तुंगसिहरा चित्तसभा । सोहणदिणे य कओ चित्तसभाए पवेसो। आरोविओ मंगलतूरसद्देण अप्पणो उत्तमंगे मउडो । तप्पभावेण दोवयणो सो राया जाओ । लोएण य तस्स ' दोमुह ' त्ति नाम कयं । अइकंतो कोइ कालो । तस्स य राइणो सत्त तणया जाया । " दुहिया मे णस्थि' त्ति गुणमाला अद्धिई करेइ । मयणाभिहाणस्स, जक्खस्स इच्छइ उवाइयं । अन्नया पारियायमंजरीउवलंभसुविणयसूइया जाया तीसे दुहिया । कयं च वद्धावणयं । दिण्णं जक्खस्स उवाइयं । कयं च तीए नाम 'मयणमंजरि' त्ति । कमेण जाया जोव्वणस्था। इओ य उज्जेणीए चंडपज्जोओ राया। तस्स दूएण साहियं, जहा — दोमुहो राया जाओ'। पज्जोएण भणियं । ' कहं ' । दूएण भणियं । ' तस्स एरिसो मउडो अत्थि, तम्मि आरोविए दो मुहाणि हवंति' । मउडस्सुवरि लोभो जाओ । दूयं दोमुहराइणो पेसइ । ' एयं मउडरयणं मम पेसेहि । अह न पेससि तो जुज्झसज्जो होहि'। दोमुहराइणा दूओ भणिओ पज्जोयसंतिओ । 'जइ मम जं मग्गियं देह तो अहमवि मउडं देमि'। दूएण भणियं । ' किं मग्गह ' राइणा भणियं । 'देह नलागेरी हत्थी अग्गिंभीरू तहा रहवरो य । जाया य सिवादेवी लेहारियलोहजंघो य ।' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50