________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जो पुष्प प्रसिद्ध है वही आकाशमें नहीं है तो इसी रीतिसे यह वार्ता सिद्ध हुई कि जिन अंग रोम तथा पुष्प आदि वस्तुओंकी गौ मेष तथा चंपा आदिमें अस्तित्व अर्थात् सत्ता है । उन्ही पदार्थोकी नास्तित्व अर्थात् असत्ता न होना शश कूर्म तथा आकाश आदिमें कहते हैं । तो नास्तित्व और अस्तित्व परस्पर अविनाभूत अर्थात् व्याप्त सिद्ध होगये । ___ अपरेतु-"यथा देवदत्तादिशब्दानां देवदत्तशरीरावच्छिन्नात्मन्येव शक्तिः, (१) देवदत्तो जानाति सुखमनुभवतीत्यादिप्रयोगानुरोधात्, तथा मण्डूकादिशब्दानामपि मण्डूकादिशरीरावच्छिन्नात्मन्येव शक्तिरंगीकरणीया । एवं च कर्मादेशवशान्नानाजातिसम्बन्धमापनस्य जीवस्य (१) मण्डूकभावावाप्तौ तत्पदवाच्यतामास्कन्दतः पुनर्यवतिजन्मन्यवाप्ते यरिशखण्डकस्स एवायमिति प्रत्यभिज्ञानविषयैकजीवसम्बन्धित्वात्स एव मण्डूकशिखण्ड इति तस्य प्रसिद्धत्वान्मण्डूकशिखण्डस्यास्तित्वम् ; मण्डूकशरीरावच्छिन्नात्मसम्बन्धिनो मण्डूकशरीरसमानकालीनशिखण्डस्याभावाच नास्तित्वम् । यदि च देवदत्तादिशब्दो मण्डूकादिशब्दश्च तत्तच्छरीरवाचक एव, देवदत्त उत्पन्नो विनष्ट इत्यादि व्यवहारात्, स च बन्धम्प्रत्येकत्वेन वर्तमानस्य जीवस्यापि बोधको भवतीति मतम् । तदा मण्डूकशरीराकारेण परिणतपुद्गल (२) द्रव्यस्याप्यनाद्यन्तपरिणामस्य क्रमेण युवतिमुक्ताहारादिकेशभावान्तपरिणामाच्छिखण्डकनिष्पत्तेर्मण्डूकशिखण्डस्यास्तित्वम्, मण्डूकशरीररूपेण परिणतपुद्गलद्रछयस्य तत्काले केशपरिणामाभावाच्च नास्तित्वं सिद्ध्यति । एवं वन्ध्यापुत्रशशनरखरविषाणकूर्मरोमादिष्वपि योज्यम् । आकाशकुसुमे तु-अस्तित्वनास्तित्वोपपत्तिरित्थम् । यथावनस्पतिनाम कर्मोदयापादितविशेषस्य वृक्षस्य पुष्पमिति व्यपदिश्यते, पुष्पभावेन परिणतपुद्गलद्रव्यस्य तादृशवृक्षापेक्षया भिन्नत्वेपि तेन व्याप्तत्वात् ; तथाऽऽकेशेनापि पुष्पस्य व्याप्तत्वं समानमित्याकाशकुसुममिति व्यपदेशो युक्तः ॥ अथ मल्लिकाकृतोपकारापेक्षया मल्लिकाकुसुममिति व्यपदिश्यते, नत्वाकाशकुसुममिति; कुसुमस्याकाशेनोपकाराभावात् , इति चेन्न;-आकाशकृतावगाहनरूपोपकारमादायाकाशकुसुममिति व्यपदेशस्य दुर्वारत्वात् ॥ किं च-वृक्षात्प्रच्युतमपि कुसुममाकाशानप्रच्यवत इति नित्यमेवाकाशसम्बन्धो वर्तते ॥ . और अन्य वादीगणका विचार इसी विषयमें ऐसा है ॥ जैसे देवदत्त आदि शब्दोंकी शक्ति देवदत्त शरीरसहित आत्मामें अर्थात् यह देवदत्त शब्द देवदत्तके शरीरमें जो आत्मा उस अर्थको कहता है। देवदत्त जानता है देवदत्त सुखका अनुभव करता है । इत्यादि प्रयोगके अनुरोधसे देवदत्तके शरीरसंबन्धी आत्माहीका बोध होता है, क्योंकि जानना तथा सुख आदिका अनुभव करना यह आत्माहीका धर्म है न कि शरीरका । इसी प्रकार मण्डूक
१ कछुवा वा कच्छव. २ शब्दमें अर्थ प्रगट करनेका सामर्थ्य । जैसे घटशब्द कम्बुग्रीवरूप व्यक्तिको कहता है. ३ यद्यपि सुख दुःख आदिका अनुभव शरीर तथा मनके सम्बन्धसे आत्माको होता है तथापि जिस आत्माकी सत्तासे सुन आदिका अनुभव तथा अन्य ज्ञान शरीरमें होते हैं उसीका धर्म मानके ऐसा कथन है और ज्ञान तथा सुख दुःख आदिका अवच्छेदक शरीर है इस हेतुसे देवदत्त आदि शब्दोंकी शक्ति शरीरमात्रमें ही है इस भ्रमको दूर करनेको शरीरसम्बन्धी आत्मामें शक्ति है यह कथन है. ४ मेंडक जो वर्षामें अधिक होते हैं.
-
For Private And Personal Use Only