Book Title: Sanmati Tark Prakaran Part 03
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 433
________________ ४१४ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । adal अशाग्दे वापि वाक्याथै न पदाघशान्यता। आये पूर्व विदः। तत्त्वार्य. १-३९)पृ. ७५४ (9) वाश्यार्यस्येव नतेषां निमित्तान्तरसम्भव ॥ आनन्दं ब्रह्मणो रूपंत मोक्षेऽभिव्यज्यते । [ो. वा. वाक्याधि. . २३.] पृ. १८ अशेष शक्तिप्रचितात् प्रधानादेव केवलात् । आप्ताभिहितखासिदैरविसंवादकलायोगादप्रमाणलाभावनिकार्यभेदाः प्रवर्तन्ते तद्रूपा एव भावतः ।। थयनिमित्ताभारादप्रवर्तकत्वं प्रयोजनवाक्यस्य प्रेक्षापूर्वकारिणा [तत्वसं. का. ७] पृ. २८० (१२) प्रति। पृ. १७२ (१२) अत्राणं यथा रूपं विद्युठाऽयनजा यथा । आम्नायस्य क्रियार्थत्वाद् आनर्थक्यमतदानाम् । (तत्त्वतं. का. १...] पृ. २.८(२६) [जैमि. 1-1-1] पृ. ९२, आय विकल्प यनो गोदर्शनात् न तदा गोपन्दयोजना तया भावात हि यो मोहादजातमपि चाधकम् । रादाानुभवान् , युगपदिकल्पद्यानुत्पत्त्य निर्विकल्पकगे दर्शन- | स सर्वव्यवहारेषु संशयात्मा क्षयं मेत् ॥ पृ. ५.४ (५,६,७) [तस्वसं.का. २८७२] पृ.८ सदाबस्तदा।। असंस्कार्यतया पुम्भिः सर्वधा स्यात्रिर्थता । आ सर्गप्रलयादेका बुद्धिः।[ ] पृ. १..(१) समारोपगमं व्यक्त गजनानमिदं भवेत् ॥ आघवनिरोका संवरः। [तत्वार्थ -1] पृ. ७३५ आहुर्विशतृ प्रत्यक्ष न निवेद विपश्चितः । पृ." अपत. तत्त्वेन प्रतिभासनम त्य। नेकत्वे आगमस्तेन प्रयक्षेण विरुध्यते ॥ ] पृ. २७३ (१३) 1.४८६ (१३,१४) अमद करणादुपादानमहणात् सर्वसम्भवाभावात् । इतरेतरभेदोऽस्य बीज चेत् पक्ष एष नः ॥ शक्तत्य शक्यकरणात् कारणभावाच सत् कार्यम् ॥ [तत्त्वसं. का. ९.५].40(१९,२०) (सायका. ९] पृ. २८२ इतचायुक्तोऽपोहः विकल्पानुपपत्तेः । तथाहि-योऽयमगोअसम्भवो विधिः । [हेतु. ] पृ. २१७ (८) पोहो गवि त कि गोव्यतिरिकः माहोखिदव्यतिरिक.? । यदि अगाधनाङ्गवचनमदोषोद्भावनं द्रयोः।। व्यतिरिक्तः स किमाश्रितः अथानाश्रितः । यद्याश्रितस्तदाऽऽनिग्रहस्थानमन्यदिन युक्तमिति नेष्यते ॥ श्रितवाद् गुणः प्राप्त ; ततय गोशन्देन गुणोऽभिधीयते 'न . ६ (१) गौः' इति-नास्तिपति' 'गार्गच्छति' इति न सामानाधिकरण्य अस्याः सर्वशन्दानामिति प्रसाथ्यलक्षणम् । प्रामोतीति । भयानाश्रितस्तदा केनार्थेन 'गोरगोपोहः' इति परी अर्वदेवताशदः समप्रा(मा)हुर्गवादिषु॥ स्यात् । 'अथाव्यतिरिक्तस्तदा गोरेवासाविति न किश्चित् कृतं वाक्य 1. दि. का.से. १२) पृ.114 (10) भवति। पृ. ३.१(१,२,३,४) आकृति जातिलिलाख्या । [न्यायद० अ. २ आ० । सू०६७]] [न्यायवा-पृ. ३३.५.८-11] पृ.१७० इत्यादिना प्रमेदेन विभिन्नानिबन्धनाः। अचेटक(क) देसिय। व्यावृत्तयः प्रकल् पन्ते तन्निष्टाः (E:) श्रुतयस्तथा । । गीतकपमा य गाथा १९७२] पृ. ४४६ (४,५) [तत्त्वसं० का० १०४३] पृ. २.८ (२७), २.५ (१) आमट मे हि भावानां कारणापेक्षिता भवेत् । 'इदं तावत् प्रष्टव्यो भवति भवान्-किमपोहो वाच्यः अथाल"पना स्वकार्येषु प्रवृत्तिः खयमेव तु॥ वाच्य इति । वाच्यत्वे विधिरूपेण वाच्यः स्यात् अन्य[ी. वा० स० २'लो. ४८] पृ. ४ व्यावृत्या वा । तत्र यदि विषिरुपेग तदा नेकान्तिकः । श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यातितन्यः। शब्दार्थ. 'अन्यापोहः वान्दार्यः' इति । अथान्यव्यावृत्त्येवि पक्ष(उदा० उ०२-४-५] पृ. ३१ स्तदा तयाप्यन्यव्यरच्छेदस्यापरेणान्ययरच्छेदरूपेगानिधानम् कानानात् परमात्मनि लयः सम्पद्यते इति युवते । तस्याप्यपरेणेत्यव्यवस्था स्यात् । भयावाच्यत्रदा 'अन्यशन्दार्थी, माल परमार्थान् , ततोऽन्येशी भेदे प्रमाणाभावात पोहं पाब्दः करोति' इति न्याहन्येत । ५२४ नो सद्भानमारकमेव न मेदस्य इत्यविद्यास- [न्यायवा० पृ. ३३.६.१८-२२] .२.१(०) सरोपित सयं भेदः । [ पृ.१५५ इदानीतनमस्तित्वं नहि पूर्वचिया गतम् । सादावन्ते व यन्नाति वर्तमानेऽपि तत् तथा । [लो. वा० सू. ४ श्लो० २३४] पृ.५१३९ चितथेः सरशाः सन्तोऽवितथा इव लक्षिताः ॥ इन्द्रियाणा ससम्प्रयोगे युद्धिजन्म प्रत्यक्षम् । (गौडपा० का• ६ पृ. ७. देतभ्यारूपप्र.) [मि० भ.1-1-४] पृ.७ पृ. २७३ (१) इन्द्रियाणि अतीन्द्रियाणि सविनय प्रहणलक्षणानि । भाये परोक्षम् । [तरनार्य. 1-9] पृ. ५९५ (५) 12. ५२८ १०२.प. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506