Book Title: Sanmati Tark Prakaran Part 03
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust
View full book text
________________
४२०
सन्मतितर्कप्रकरण
५ - सन्मतिटीकागतान्यवतरणानि ।
तत्त्वदर्शनं प्रत्यक्षतोऽनुमानतो बा।
तया वन्यन्तरामेपो न वन्यन्तरसारिभिः ।
]. ९४ (७) | तस्मादुत्पत्यभिन्यतयोः कार्थािपत्तितः समः ॥ तत् परिचिनतिजन्यद् व्यवच्छिनति प्रकारान्तराभावं
[ले. वा. सू० श्लो. ८२] पृ. ३६ र सूचयति। [
पृ. २८५ (१३) तथाऽन्यवर्ण स्कारशक्तो नान्यं करिष्यति । तत्पूर्वकमनुमानम् । [
].५६० अन्रोस्ताल्वादिसंयोगान्यो वा यथैव हि ॥ तत्पूर्वकं त्रिविधमनुमानम् ।।
पृ.५६.
लो० वा. सू. ६ ०८१] पृ. तत्पूर्वक त्रिविषमनुमान पूर्ववत् शेषवत् सामान्यतोदृष्टं । तथाविधाय तस्यापि वस्तुनः क्षणवृत्तिनः ।
[न्यायद.1-1-५] पृ. ५५९ (१०) ते समभिस्टातु संज्ञामेदेन भिभताम् ॥ रात प्रमाणे । [तत्त्वार्थ. १,१०] पृ. ५९५
पृ. ३11 (14) तर ज्ञानान्तरोत्याद प्रतीक्ष्यः कारणान्तरात् ।
तथाहि-पचतीत्युक्ते नोदासीनोऽवतिष्ठते । गावद्धि न परिच्चिना शुद्धिस्तावदसासमा ।।
भुझे दीन्यात वा नेति गम्यतेऽन्यनिवर्तनम् ॥ श्लो० वा० सू०२ श्रो० ५०] पृ. ५
| [तत्वसं. का. १४६] पृ. १२४ (१,१५,१६) तत्र प्रत्यक्षतो ज्ञातात् दाहाद्दहन शक्तिता।
तदनन्तरं तदीहिनविशेषनिर्णयोऽवायः। वदेरणमितात् सूर्ये यानात् तन्डक्तियोगिता ॥
] पृ. ५५३ (५) [लो. वा. प. श्लो० ३] पृ. ५७९ (२)
तदा प्रवर्तने चक्षु को न दोषः। तत्र महद् द्विविधम्-नित्यम् अनित्यं । नित्यम् भाकाश
] पृ. ४९६ काल-दिगात्म परममहत्त्वम् , अनित्यम् ध्यणुकादिपु दव्येषु । तद इन्द्रियानिन्दियनिमित्तम् । अणु अपि नित्यानित्य मेदात् द्विविधम्-परमाणु-मनस्मु पारि
[ताया. भ. १० १४] पृ.८० माण्डल्यलक्षगं नित्यम् , अनित्यम् णुक एव । युवला तदेवमतं तिथेदममलं) ब्रह्म निर्षिक रमविद्यया । ऽऽमलक-विल्वादिषु तु महत्खपि तत्प्रकपीभावमपेक्ष्य भातो.। कलुपतमिवापन्नं भेदरूपं विवर्तते ॥ पुणुन व्यवहार । तथाहि-यादा बिहवे महत् परिमाणम् तादृशं
पृ. ३८३ (1.,१,१२) न आमलके यादवां च तत् तत्र न तादृशं युवल इति । तद्गुणैरपटानां शन्दे संकान्त्यसम्भवात् ।
नन महद् दीर्घयोसपणुकादिषु वर्तमानयो. पणुके २ यद्वा वस्तुएभावेन न दोगा निरामयाः। अणु व हवलदो को विशेषः । महरा 'दीर्घमानी यताम्' [श्लो... सू. २ लो०६३] पृ. १९ दीषु 'महद् आनीयताम्' इति व्यवहारमेदवतीतेरस्ति तयोः | तदष्टाव टेषु संवित्सामध्यभाविनः । पास्यरतो मेदः । अणुबहखलयोनु विशेषो योगिनां तदर्शि- स्मरणादभिलाषण व्यवहारः प्रवर्तते । नामध्यक्ष एव । [ ] पृ.६७५ (३)
.१५(१)४९८ (६) तत्र सूत्रनीतिः स्यात् शुद्धपर्यायश्रिताः (ता)। तपारोपमन्यान्यव्यावृत्याऽधिगतैः पुनः। नवर शेव भावस्य भावा(वात् स्थिति वियोगतः॥ शब्दार्थोऽयं स एवेति वचनेन विरुध्यते ॥ . ३11 (७,८,९)
[
] पृ. १८१(११) तत्र शब्दान्तरापोहे सामान्य परिकल्पिते ।
ततो न वाचकः शब्दः, अस्वतन्त्रवात । तयैवावस्तुरूपखाउदभेदो न कल्प्यते ॥
]. १९७ (१२) [लो. वा० अपो० श्लो० १०४ पृ. ११५(१६) | तन्मात्राकाहगाद् भेद. खसामान्येन नोज्झितः। तत्रात्मनि सुखादीनां यथा वित्तिः फलान्तरम् ।
नोपातः संशयोत्पत्ते. सेव चैकार्थता तयोः॥ तथा सर्वत्र संयोज्या मानमेयफल स्थितिः॥
12. १९६ (१२,१३,१४,१५,१६) [
] पृ. ३६५ (२२,२३) तपसा निर्जरा च। [तत्वार्थ. ९-11 पृ. १५,७३७ तत्रापवादनिर्मुक्तिर्वकभावालवीयसी।
तमोनिरोधे वीभन्ते तमसाऽनावृत्तं(वृतं) परम् । वेदे तेनाप्रमाणवं नारामामपि गच्छति ॥
घटादिकम्-[
पृ. ५४४ (1) [लो० वा. सू० २ लो०६८ पृ.१५(५) तमिलिगिपूर्वकम् । [सालय का० ५] पृ. ५०१ (३) तत्रापि खपवादात्य स्यादपेक्षा करित् पुनः।
तरूणात् तद् वयमेव्यं प्रतिविम्वादि सांवृतम् । जाता शकस्य पूर्वेण साऽप्यन्येन निवर्तते।
तेषु तद् व्यभिचारिलं दुर्निवारमतः स्थितम् ॥ [तत्व. का. २८६.] पृ.१९(6)
[तत्वसं• का.1.v] पृ. २१६ (१२) तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
तस्मात् तन्मात्र सम्बन्धः स्वभावो भावमेव वा। अदुटकारणारधं प्रमाण लोकसम्मतम् ॥
निवर्तयेत् कारण ना कार्यमव्यभिचारतः॥ ] पृ. १३,३१८ (१८), ३५४/
] पृ. ५५९ (७)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506