Book Title: Sanmati Tark Prakaran Part 03
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust
View full book text
________________
४१८
सन्मतितर्कप्रकरण
५ - सन्मतिटीकागतान्यवतरणानि ।
गरयश्चाप्यसम्बन्धान गोलिजसमृच्छति ।
ग्राह्य प्राहकोभयशन तत्त्वम् ।।
] . ७३, सादृश्यं न च पूर्वेण पूर्व दृष्टं तदन्वयि ॥
लो. वा० उपमान० श्लो.४५] १. ५५७ (१) घटादिषु (१) यथा हेतयो ध्वंसकारिणः। गवये गृह्यमाणं च न पनार्यानुमापकम् ।
नवं नाशय सो हेतुस्त स्य सजायते कथम् ॥ प्रतिज्ञा कदेशलार गोगतस्य न लिजता॥
[
] पृ. ३४६ (८,९,१.) [लो. चा• उपमान.लो.४.] पृ. ५७७ (२,३) | घटानां न वाकारात् (1) प्रत्यापयति वाचकः । गवयोपमिताया गोस्तज्ज्ञान प्राह्यशकिता ॥
वस्तुमाननिवेशिवात् तदतिर्नान्तरीयकैः ।। [लो. वा० अर्याप० श्लो० ४] पृ. ५७९ (३)
[वाक्य. दि. का. लो. १२५] पृ. ३१६ (१,२) गवाश्वप्रमृतीनि । [पाणि• २-४-११] पृ. १९. (९) गव्यसिदे वगौनास्ति तदमावेऽपि गौ. फुतः।
चक्षु. प्रतीय रूपादि चोत्पद्यते चक्षुर्विज्ञानम् । [लो. वा० अपो० श्लो० ८५] पृ. 151 (१२,१३)
.३०९ (५) गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः।
चक्षु प्रवसो भुजगाः।।
पृ. ५७ [श्लो. वा. सू. ५ आत्म. लो. १२२] पृ.८८ | चक्षु:-प्रोत्र मन सामप्राप्ताकारित्वम् । गीयत्यो य विहारो पीओ गीयत्यमीसओ भणिओ।
[ओघनियुक्ति गा. १२१] पृ. ५५ (५) चतुपो घटेन संयोग एप युतसि दलात् व्यसमवेताना गुणार्या यवद् द्रव्यम् । तत्ता. अ. ५ सू० ३७] गुणादीनां संयुक्तसमगय एव। [
१.५४५
चतरपु मेदविधासु तत्वं परिसमाप्यते-यदुत प्रमाता प्रो. गुणविशेषाणां रूप-रस-गन्ध स्पशीनान् गुरुत्व-द्रवल-धनल- यम् प्रमाणम् प्रमितिः । [
पृ. २९५ (८) संस्काराणाम् अव्यापिनच परिमाणविशेषस्याश्रयो यथासम्भवं | चतुरच्यती आयक्षरलोपश्च । तद् द्रव्यं मूति (मूर्तिः) मूठितानयनत्वात् ।
[पाणि. म. पा. २ सू० ५१ वार्ति. ] पृ. २२५ (२४) [न्यायद वात्स्या. भा० पृ. २२४ पृ.१७८ चित्रप्रतिभासाऽप्येकैव बुद्धिा, बाह्य चित्र विलक्षणत्वात् । गुणाः सन्ति न सन्तीति पारुषयेषुपिन्यते।
] पृ. २४० वेदे कर्तुरभागत्तु गुणाशदैव नास्ति नः ॥
चित्रया यजेत पशुकामः।[
] .३०(३) पृ. " चैतन्यं पुरुषस्य स्वरूपम् । गुणे भावाद् गुणवमुक्तम् ।
पृ. ३.७ (८),". (२) वैशेषिकद० ब. आ. २ सू०१३] पृ. १४. | क्षेत्रवारोहणे
चैत्रस्य व्रगरोहणे।[
] पृ. १५ गुणे यो दोषाणामभावस्तदभावाद् अप्रामाण्यव्याप्तत्वेनी-| चोदनाजनिता वुद्धिः प्रमाणं दोषवर्जितः। तसगाऽनपोदित एवाते।[
] पृ. १० (३)| कारणैर्जन्यमानतालिङ्गाऽऽमोक्ताक्षवदितत् ॥ गूढसिर संधि पचं समभंगमहीरगं च छिण्णरह ।
[लो. वा. सू. २ श्री. १८४] पृ.८ साहारणं सरीर तविवरीयं च पत्तेयं ॥
चोदनालक्षणोऽर्थी धर्मः। [मीमांसाद.१-१२] पृ." (जीव विचा• गा० १२] पृ. ६५४
उकायदयानंतो वि संजओ दुलई कुणइ बोहि । गृहीतमपि गोत्यादि स्मृतिस्पृष्टं च यद्यपि ।
आहारे- [ओपनियुक्ति गा• ४11] पृ. ४९ तथापि न्यतिरेकेण पूर्वरोधात् प्रतीयते ।
[लो० वा. प्रत्यक्ष. लो०२३३] पृ. ३१९ (५) गृहीला रस्तुप्सद्भावं स्मृवा र प्रतियोगिनम्।।
जयसुकयं ।।
पृ.१.६ [ो. वा• अभावप• 'लो. २७] पृ. ३६९
जंकाविलं दरितणं एवं दन्चट्ठियस्य वत्तन्वं ।
[तु. का. गा० ४८] पृ. २८५ गृहीला वस्तुसद्भाव स्मृत्वा र प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेशया ॥
जं समयं रणं समणे भगवं महावीरे । [लो.वा. सू. ५ अभावप• श्लो. २७] पृ. २३,२७६,
पृ. ६०५ गोलसम्बन्धात् प्राग् न गौः नाप्यगीः, गोलयोगातू गौः।
जं समयं पासइ णो तं समयं जाण । [न्य यना• पृ.१८५.२१] पृ. १.६
] पृ. ६१६ गोमानियेच मर्येन भाज्यमवरताऽपि किम् ।
जं समयं पासह नो तं समयं जाण । ] पृ. ७.
] पृ. १६ ग्राह्यपाहन वित्तिमेदवानिन लक्ष्यते।
| जाणइ बजझेऽणुमाणाओ। [विशेषा० भा० गा• ८१४] ] पृ. ४.. (२)
पृ. 5()
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506