SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४१८ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । गरयश्चाप्यसम्बन्धान गोलिजसमृच्छति । ग्राह्य प्राहकोभयशन तत्त्वम् ।। ] . ७३, सादृश्यं न च पूर्वेण पूर्व दृष्टं तदन्वयि ॥ लो. वा० उपमान० श्लो.४५] १. ५५७ (१) घटादिषु (१) यथा हेतयो ध्वंसकारिणः। गवये गृह्यमाणं च न पनार्यानुमापकम् । नवं नाशय सो हेतुस्त स्य सजायते कथम् ॥ प्रतिज्ञा कदेशलार गोगतस्य न लिजता॥ [ ] पृ. ३४६ (८,९,१.) [लो. चा• उपमान.लो.४.] पृ. ५७७ (२,३) | घटानां न वाकारात् (1) प्रत्यापयति वाचकः । गवयोपमिताया गोस्तज्ज्ञान प्राह्यशकिता ॥ वस्तुमाननिवेशिवात् तदतिर्नान्तरीयकैः ।। [लो. वा० अर्याप० श्लो० ४] पृ. ५७९ (३) [वाक्य. दि. का. लो. १२५] पृ. ३१६ (१,२) गवाश्वप्रमृतीनि । [पाणि• २-४-११] पृ. १९. (९) गव्यसिदे वगौनास्ति तदमावेऽपि गौ. फुतः। चक्षु. प्रतीय रूपादि चोत्पद्यते चक्षुर्विज्ञानम् । [लो. वा० अपो० श्लो० ८५] पृ. 151 (१२,१३) .३०९ (५) गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः। चक्षु प्रवसो भुजगाः।। पृ. ५७ [श्लो. वा. सू. ५ आत्म. लो. १२२] पृ.८८ | चक्षु:-प्रोत्र मन सामप्राप्ताकारित्वम् । गीयत्यो य विहारो पीओ गीयत्यमीसओ भणिओ। [ओघनियुक्ति गा. १२१] पृ. ५५ (५) चतुपो घटेन संयोग एप युतसि दलात् व्यसमवेताना गुणार्या यवद् द्रव्यम् । तत्ता. अ. ५ सू० ३७] गुणादीनां संयुक्तसमगय एव। [ १.५४५ चतरपु मेदविधासु तत्वं परिसमाप्यते-यदुत प्रमाता प्रो. गुणविशेषाणां रूप-रस-गन्ध स्पशीनान् गुरुत्व-द्रवल-धनल- यम् प्रमाणम् प्रमितिः । [ पृ. २९५ (८) संस्काराणाम् अव्यापिनच परिमाणविशेषस्याश्रयो यथासम्भवं | चतुरच्यती आयक्षरलोपश्च । तद् द्रव्यं मूति (मूर्तिः) मूठितानयनत्वात् । [पाणि. म. पा. २ सू० ५१ वार्ति. ] पृ. २२५ (२४) [न्यायद वात्स्या. भा० पृ. २२४ पृ.१७८ चित्रप्रतिभासाऽप्येकैव बुद्धिा, बाह्य चित्र विलक्षणत्वात् । गुणाः सन्ति न सन्तीति पारुषयेषुपिन्यते। ] पृ. २४० वेदे कर्तुरभागत्तु गुणाशदैव नास्ति नः ॥ चित्रया यजेत पशुकामः।[ ] .३०(३) पृ. " चैतन्यं पुरुषस्य स्वरूपम् । गुणे भावाद् गुणवमुक्तम् । पृ. ३.७ (८),". (२) वैशेषिकद० ब. आ. २ सू०१३] पृ. १४. | क्षेत्रवारोहणे चैत्रस्य व्रगरोहणे।[ ] पृ. १५ गुणे यो दोषाणामभावस्तदभावाद् अप्रामाण्यव्याप्तत्वेनी-| चोदनाजनिता वुद्धिः प्रमाणं दोषवर्जितः। तसगाऽनपोदित एवाते।[ ] पृ. १० (३)| कारणैर्जन्यमानतालिङ्गाऽऽमोक्ताक्षवदितत् ॥ गूढसिर संधि पचं समभंगमहीरगं च छिण्णरह । [लो. वा. सू. २ श्री. १८४] पृ.८ साहारणं सरीर तविवरीयं च पत्तेयं ॥ चोदनालक्षणोऽर्थी धर्मः। [मीमांसाद.१-१२] पृ." (जीव विचा• गा० १२] पृ. ६५४ उकायदयानंतो वि संजओ दुलई कुणइ बोहि । गृहीतमपि गोत्यादि स्मृतिस्पृष्टं च यद्यपि । आहारे- [ओपनियुक्ति गा• ४11] पृ. ४९ तथापि न्यतिरेकेण पूर्वरोधात् प्रतीयते । [लो० वा. प्रत्यक्ष. लो०२३३] पृ. ३१९ (५) गृहीला रस्तुप्सद्भावं स्मृवा र प्रतियोगिनम्।। जयसुकयं ।। पृ.१.६ [ो. वा• अभावप• 'लो. २७] पृ. ३६९ जंकाविलं दरितणं एवं दन्चट्ठियस्य वत्तन्वं । [तु. का. गा० ४८] पृ. २८५ गृहीला वस्तुसद्भाव स्मृत्वा र प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेशया ॥ जं समयं रणं समणे भगवं महावीरे । [लो.वा. सू. ५ अभावप• श्लो. २७] पृ. २३,२७६, पृ. ६०५ गोलसम्बन्धात् प्राग् न गौः नाप्यगीः, गोलयोगातू गौः। जं समयं पासइ णो तं समयं जाण । [न्य यना• पृ.१८५.२१] पृ. १.६ ] पृ. ६१६ गोमानियेच मर्येन भाज्यमवरताऽपि किम् । जं समयं पासह नो तं समयं जाण । ] पृ. ७. ] पृ. १६ ग्राह्यपाहन वित्तिमेदवानिन लक्ष्यते। | जाणइ बजझेऽणुमाणाओ। [विशेषा० भा० गा• ८१४] ] पृ. ४.. (२) पृ. 5() Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy