Book Title: Sanmati Tark Prakaran Part 03
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust
View full book text
________________
परिशिष्ट
४३५
५ - सन्मतिटीकागतान्यवतरणानि । माक्येमाहटेयपि सार्थकेषु पदार्थचिन्मात्रतया प्रतीतिम्। विशिष्टरूपानुभनामान्यतोऽपि निराक्रिया। दृष्टानुमानन्यतिरेकभीताः क्लिष्टाः पदाभेदविवारणायाम् ॥
] पृ. २७४ (...) [मो.ना. शन्दप० लो. 10]. १८
विशिष्यत इति विशेषः गुणेभ्यो वियोपो गुणविशेषः कर्मावापरता येद् व्युरकामेदवबोधस्य शाश्वती।
भिधीयते, द्वितीयचात्र गुणविशेषान्द एकशेवं कला निर्दिछः न प्रकाशः प्रकाशेत सा हि प्रत्यवमशिनी ॥
तेन गुणपदार्थों गृहाते-गुणाव ते विशेषाव गुणविशेषाः[वाक्यप.प्र. का. लो. १२५] 1.1. विशेषग्रहणमाकृतिनिरासार्थम् । तथाहि-आकृतिः संयोग(१३), ४.५ (२)
विशेषलभावा, संयोगच गुणपदार्थान्तर्गतः ततवासति विशेषबार्यते केनचित्रापि तदिदानी प्रदुष्यति ।
प्रहणे आकृतेरपि प्रहर्ण स्यात् , न च तस्या व्यक्तावन्तर्भाव श्लो. वा. प्रत्यक्ष लो० २३६] पृ. ४५० (4) रयते पृथक् स्वशब्देन तया उपादानात् । भाश्रयशन्देन बार्यते केनचित्रापि तत् तदानी प्रदुप्यति ।
दव्यमभिधीयते-तेषां गुणविशेषाणामाश्रयस्तदाश्रयो न्यामितेनेन्दियार्थसम्बन्धात् प्रागय वापि यत् स्मृतेः ॥ त्यर्थः । सूत्रे 'तत्'शब्दलोपं कृला निर्देशः कृतः, एवं र
[लो. २१० प्रयक्ष. लो. २३६ ] पृ. ३१९ (४) विप्रः कर्तव्यः-गुणविशेषाय गुणविशेषाति गुणविशेषाः विकल्प प्रतिबिम्बमेव सर्वशब्दानाम:, तदेव चाभिधी- तदाश्रयथेति गुणविशेषाधयः, समाहारदन्द्रवायम् लोकाश्रययते व्यवच्छिद्यत इति च ।
खात् लिङ्गस्य [अ० २ पा. २ . २६ महाभाष्ये
पृ. १५९ (११,१२) पृ० ४१.८] इति नपुंसकलिङ्गाऽनिर्देशः । तेनायमों विकल्पोऽवस्तुनिर्भासाद् विसवादादुपतनः ।
भवति-योऽयं गुणविशेषाश्रयः सा व्यक्तिवोच्यते मूर्तिवेति । [ ] पृ. ५.० (८), ५१ (१०) तत्र यदा दव्ये मूर्तिवान्दस्तदाऽरिकाणाधनो इष्टव्य:विग्गहगमावण्णा । [
]. ३(१) मूर्छन्त्यस्मिनवयवा इति मूर्तिः, यदा तु रूपादिषु तदा कर्तृ. विज्ञप्तिमात्रमेव नार्थव्यवस्था । [ ... साधनः-पूच्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्तिः । व्यक्तिविज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम् ।
पान्दतु मध्ये कर्म सावनः रूपादिपु करणाधनः । [श्लो. वा. प्रलक्ष. लो० २३७ ] १.३९ [न्या० वा. अ. २ आ. १.६८ पृ. पं. विज्ञानमानन्दं ब्रह्म। [वृहदा० उ.ब. ३ प्रा. मं. ३-२४] पृ. १७७ (1.11)-100 (1,२)
२८] पृ.१५१ विशेषणं विशेभ्यं च सम्बन्ध लौकिकी स्थितिम् । विधावनाधिते साध्यः पुरुषायों न लभ्यते ।
गृहीला सलय्यैतत् तथा प्रत्येति नान्यया ॥ भुतः स्वर्गादिवाक्येन धावयः साध्यता बजेत् ॥
] पृ. ५१५(१),५२५ (४) [ श्लो० वा. औत्पत्तिकम्० ओ० १४ पृ. ४५० () विशेष हेतवस्तेषों प्रत्यया न कथइन । विधिरूपच शब्दार्थो येन ना-युपगम्यते।।
नित्यानामिव युज्यन्ते क्षणानामविवेकता ॥ न भवेद् व्यतिरेकोऽपि तस्य तत्पूर्वको हप्तौ ॥
] पृ. १२९ (१८) [श्लो. वा• अपो०-लो. ११०] १९६ (७,८) | विशेषेऽनुगमाभावः सामान्य सिद्धसाधनम् । विनाशकाले न तस्य किचिद् भवति, न भवत्येव केवलम् ,
पृ. ५५४ भन्यथा कस्यचिद् विधाने न भावो निदर्तितः स्यात् । विश्वतयारुत विश्वतो मुखो विश्वतो वाहुरुत विश्वतस्पाद । E
] पृ. ३४६-३४७ (१,२) स बाहुभ्या धमति सं पतत्रैर्यावाभूमी जनयन् देव एक आवे॥ विभागोऽपि भन्यतरोभयकर्म-विभागजः।।
[वेताश्वत• 3. अ. ३,३] पृ. ९८ पृ. ७०४ (४) विषयविषयिसन्निपातानन्तरमाद्यं प्रदणमवपदः । विभाषाप्रहः। [पा. सू०३११४३ सिद्धान्तको
] पृ. ५५२ (७) अ० २९०५] पृ. ५०६ पयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते। विरुद्ध हेतृमुद्भाव्य वादिनं जयतीतरः।
कोषादन्यदिच्छन्ति सामान्यं तेन तद ध्रुवम् ।।
[लो. वा० आकृ. श्लो• ३७] पृ. १४. विरोधिलिङ्ग-सत्यादिभेदात् भिन्नस्वभावताम् ।
वृक्षादिना इतान् ध्यानस्तद्भावाध्यवसायिन.। तस्यैव मन्यमानोऽयं शब्दः प्रसवतिष्ठते ॥
ज्ञानस्योत्पादनादेत जात्यादेः प्रतिबेधनम् ।। 2. ३१३
(तत्त्वसं • का.१.७.] पृ. २१२ (२४) विलक्षणोपपाते हि नश्येत् स्वाभाविकं कचित् ।
वेदाध्ययनं सर्व तदध्ययन पूर्वकम् ।
पृ. २७८ वेदाध्ययनवाच्यालादधुनाध्ययनं यथा ॥ विवसातः कारकापि भवन्ति । [ ] ४.४७१(.) । (ो . वा.अ.. . 1५५] . .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5c749e8256eed2491e874423aa4ce5e0bf289f982a2b4aa79a0500b2044d60e9.jpg)
Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506