SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४३५ ५ - सन्मतिटीकागतान्यवतरणानि । माक्येमाहटेयपि सार्थकेषु पदार्थचिन्मात्रतया प्रतीतिम्। विशिष्टरूपानुभनामान्यतोऽपि निराक्रिया। दृष्टानुमानन्यतिरेकभीताः क्लिष्टाः पदाभेदविवारणायाम् ॥ ] पृ. २७४ (...) [मो.ना. शन्दप० लो. 10]. १८ विशिष्यत इति विशेषः गुणेभ्यो वियोपो गुणविशेषः कर्मावापरता येद् व्युरकामेदवबोधस्य शाश्वती। भिधीयते, द्वितीयचात्र गुणविशेषान्द एकशेवं कला निर्दिछः न प्रकाशः प्रकाशेत सा हि प्रत्यवमशिनी ॥ तेन गुणपदार्थों गृहाते-गुणाव ते विशेषाव गुणविशेषाः[वाक्यप.प्र. का. लो. १२५] 1.1. विशेषग्रहणमाकृतिनिरासार्थम् । तथाहि-आकृतिः संयोग(१३), ४.५ (२) विशेषलभावा, संयोगच गुणपदार्थान्तर्गतः ततवासति विशेषबार्यते केनचित्रापि तदिदानी प्रदुष्यति । प्रहणे आकृतेरपि प्रहर्ण स्यात् , न च तस्या व्यक्तावन्तर्भाव श्लो. वा. प्रत्यक्ष लो० २३६] पृ. ४५० (4) रयते पृथक् स्वशब्देन तया उपादानात् । भाश्रयशन्देन बार्यते केनचित्रापि तत् तदानी प्रदुप्यति । दव्यमभिधीयते-तेषां गुणविशेषाणामाश्रयस्तदाश्रयो न्यामितेनेन्दियार्थसम्बन्धात् प्रागय वापि यत् स्मृतेः ॥ त्यर्थः । सूत्रे 'तत्'शब्दलोपं कृला निर्देशः कृतः, एवं र [लो. २१० प्रयक्ष. लो. २३६ ] पृ. ३१९ (४) विप्रः कर्तव्यः-गुणविशेषाय गुणविशेषाति गुणविशेषाः विकल्प प्रतिबिम्बमेव सर्वशब्दानाम:, तदेव चाभिधी- तदाश्रयथेति गुणविशेषाधयः, समाहारदन्द्रवायम् लोकाश्रययते व्यवच्छिद्यत इति च । खात् लिङ्गस्य [अ० २ पा. २ . २६ महाभाष्ये पृ. १५९ (११,१२) पृ० ४१.८] इति नपुंसकलिङ्गाऽनिर्देशः । तेनायमों विकल्पोऽवस्तुनिर्भासाद् विसवादादुपतनः । भवति-योऽयं गुणविशेषाश्रयः सा व्यक्तिवोच्यते मूर्तिवेति । [ ] पृ. ५.० (८), ५१ (१०) तत्र यदा दव्ये मूर्तिवान्दस्तदाऽरिकाणाधनो इष्टव्य:विग्गहगमावण्णा । [ ]. ३(१) मूर्छन्त्यस्मिनवयवा इति मूर्तिः, यदा तु रूपादिषु तदा कर्तृ. विज्ञप्तिमात्रमेव नार्थव्यवस्था । [ ... साधनः-पूच्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्तिः । व्यक्तिविज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम् । पान्दतु मध्ये कर्म सावनः रूपादिपु करणाधनः । [श्लो. वा. प्रलक्ष. लो० २३७ ] १.३९ [न्या० वा. अ. २ आ. १.६८ पृ. पं. विज्ञानमानन्दं ब्रह्म। [वृहदा० उ.ब. ३ प्रा. मं. ३-२४] पृ. १७७ (1.11)-100 (1,२) २८] पृ.१५१ विशेषणं विशेभ्यं च सम्बन्ध लौकिकी स्थितिम् । विधावनाधिते साध्यः पुरुषायों न लभ्यते । गृहीला सलय्यैतत् तथा प्रत्येति नान्यया ॥ भुतः स्वर्गादिवाक्येन धावयः साध्यता बजेत् ॥ ] पृ. ५१५(१),५२५ (४) [ श्लो० वा. औत्पत्तिकम्० ओ० १४ पृ. ४५० () विशेष हेतवस्तेषों प्रत्यया न कथइन । विधिरूपच शब्दार्थो येन ना-युपगम्यते।। नित्यानामिव युज्यन्ते क्षणानामविवेकता ॥ न भवेद् व्यतिरेकोऽपि तस्य तत्पूर्वको हप्तौ ॥ ] पृ. १२९ (१८) [श्लो. वा• अपो०-लो. ११०] १९६ (७,८) | विशेषेऽनुगमाभावः सामान्य सिद्धसाधनम् । विनाशकाले न तस्य किचिद् भवति, न भवत्येव केवलम् , पृ. ५५४ भन्यथा कस्यचिद् विधाने न भावो निदर्तितः स्यात् । विश्वतयारुत विश्वतो मुखो विश्वतो वाहुरुत विश्वतस्पाद । E ] पृ. ३४६-३४७ (१,२) स बाहुभ्या धमति सं पतत्रैर्यावाभूमी जनयन् देव एक आवे॥ विभागोऽपि भन्यतरोभयकर्म-विभागजः।। [वेताश्वत• 3. अ. ३,३] पृ. ९८ पृ. ७०४ (४) विषयविषयिसन्निपातानन्तरमाद्यं प्रदणमवपदः । विभाषाप्रहः। [पा. सू०३११४३ सिद्धान्तको ] पृ. ५५२ (७) अ० २९०५] पृ. ५०६ पयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते। विरुद्ध हेतृमुद्भाव्य वादिनं जयतीतरः। कोषादन्यदिच्छन्ति सामान्यं तेन तद ध्रुवम् ।। [लो. वा० आकृ. श्लो• ३७] पृ. १४. विरोधिलिङ्ग-सत्यादिभेदात् भिन्नस्वभावताम् । वृक्षादिना इतान् ध्यानस्तद्भावाध्यवसायिन.। तस्यैव मन्यमानोऽयं शब्दः प्रसवतिष्ठते ॥ ज्ञानस्योत्पादनादेत जात्यादेः प्रतिबेधनम् ।। 2. ३१३ (तत्त्वसं • का.१.७.] पृ. २१२ (२४) विलक्षणोपपाते हि नश्येत् स्वाभाविकं कचित् । वेदाध्ययनं सर्व तदध्ययन पूर्वकम् । पृ. २७८ वेदाध्ययनवाच्यालादधुनाध्ययनं यथा ॥ विवसातः कारकापि भवन्ति । [ ] ४.४७१(.) । (ो . वा.अ.. . 1५५] . . Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy