SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३४ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । येऽपि सातिशया हा प्रशा-मेधादिभिर्नराः।। लिखितं साक्षिणो मुक्तिः प्रमाणं त्रिविध स्मृतम् । स्तोकस्तोकान्तरलेन न बतीन्द्रियदर्शनात् ॥ ] पृ. ४५९ (२,३) ४७५ पृ. ४५ लिग-लिनिधियोरेवं पारम्पयेण वस्तुनि । रामप्यनबगतोत्पत्तीनी भावानां रूपमुपलभ्यते ते तन्तु- प्रतिबन्धात् तदाभास शुन्ययोरप्यबन्धनम् ॥ व्यतिषाजनितं रूपं हवा तत्पतिमा विमोचनात् तदिनाशाद पृ. ३.५ (1) का निनदस्यतीत्यनुमीयते। पृ. (६) |बका नहि क्रम कधित् खातरुयेण प्रपद्यते । योगिप्रत्यक्ष सम्बन्धप्राइकमाहुः व्याप्तेः सकलाक्षेपेणावगमात् ।। [श्लो. ना. शन्दनित्य • लो० २८८ ] पृ. ४३५ (७) । ] पृ. ७५-७0 वका नहि क्रम कचित् सातदयेण प्रपद्यते । यो ज्ञानप्रतिभासमन्वयव्यतिरेकाननुकारयति । यथैरास्य पदकः तथैवेनं विवक्षति ॥ .] पृ. ५२४ [ो . रा. सू.६ श्लो. २८८] पृ. ३९ यो नाम न यदात्मा हि स तस्यापोह्य उच्यते। वचनं राजकीयं वा लौकिकं नापि विद्यते। न भावोऽभावरूपच तदपोदे न वस्तुता ॥ न चाऽपि स्मरणात् पश्चादिन्द्रियस्य प्रवर्तनम् ॥ (तत्त्वस. का. १.२] पृ. २१४ (१७,१८) [ श्लो० वा• प्रत्यक्ष. लो० २३५] पृ. ३१९ (३) यो प्रन्यस्परवेद्यः संवेयेतान्ययाऽपि वा। वष्णपजवेहिं गंधपजवेहिं । [ भगवतीस्. शत. १४ 3. v स प्रान्तो न त तेनैव यो नित्यमुपलभ्यते । सू. ५१३) पृ. ६३५ (१,२) पृ.३५ वत्सविवृद्धिनिमित्त क्षीरस्य यथा प्रवृत्तिरजस्य । पुरुषविमोक्षनिमितं तथा प्रवृत्तिः प्रधानस्य ।। रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते । [सायका ० ५७] १. ३.९ पृ. ५३९ (२) वय-प्तमणधम्म-संजम-नेयायचं च मगुत्तीओ। मादिकारणेम्बारल्यादिकार्य सदेन । जाणाइतियं तव-कोहणिग्णदाई चरणमेयं ॥ [सांख्यः पृ. ४२२ (ओघनि. गा• २] ७५५ (२) यणप्पभा सिमा सासया सियाऽसासया । वर्णाकृत्यक्षराकारशून्यं गोत्वं हि गीयते। पृ. २४३ (२) [ जीवाजीचामि• प्रतिप• ३३. सू. ७८ ] पृ. १०(१) वर्तमानानभासि सर्व प्रत्यक्षम् । [ ] पृ. ५९३ रूप-रस-गन्ध-स्पर्शा: संख्याः परिमाणानि पृथक्लम् वस्तुवाद् द्विविधस्यात्र सम्भवो दुष्टकारणान् ।। संयोग-विभागों परत्वाऽपरले बुद्धयः सुख-दु.खे इना-देषी [लो० ना० ० २ लो• ६४] पृ. ८ (७-८) प्रयमय गुणा.। [वैशेषिरुद.1-1- पृ.७२(५) पास्वाराभाबाद वायावनुपलब्धिः। वस्तुवे सत्येष दोषः स्यात् नासिद्ध वस्तु बस्त्वन्तरसिदये [वैशेषिकद. अ.1-1-0] .... सामर्यमामादयनीति, मायामात्रे तु नेतरेतराश्रयदोषप्रप्तारः। नहि मायायाः कथविदनुपपत्ति'-अनुपपद्यमानार्यन हि माया हादिखलक्षणविषय मिन्द्रियज्ञानम् आर्यसत्यचतुष्टयगोचर लोके प्रसिद्धा उपपद्यमानार्थले तु यथार्थभावान माया । योगिज्ञानम् । । पृ. ४९९ । ] पृ. २७७ (२३) १७८(1) कपभावेऽपि चैरुलं कल्पनानिमितं यया । वस्तुमेद प्रसिद्धस्य शब्दप्ताम्यादमेदिनः । विमेदोऽपि तथैरेति फुतः पर्यायता ततः ॥ पृ. ३ [तत्व. का. १.३२ ] पृ. २.७ (५) वस्तुमेदे प्रसिद्धस्य । [ ] पृ. ४८४ एवं पुण पासह अपुहं तु । ___ 'वस्त्रस्य रागः कुमादिदव्यण संयोग उच्यते, स च अव्या[आवश्यकनि• गा.५] पृ. ५.५ (५) यवृत्तिः तत एकत्र रक्त न सर्वस्य रामः न च शरीरादेरेकदे शावरणे सर्वस्य आवरणं युक्तम् । [ ] पृ. ६६४ लक्षणयुके माधासम्भने तलक्षणमेव दूषितं स्यात् । वस्त्वमरसिद्धिय तत्प्रामाण्यसमाश्रया ॥ . ३७५ (८) (लो. बा. सू. ५ अभावप• श्लो. २] पृ. १४ नपरोऽवयवा घेते निदान केनचित् । बस्लस हरसिदिक्ष तत्प्रामाण्यप्तमाश्रिता। एमाघभिदतानां तु विशेषो कोप्टपर् भनेत् ॥ १९५ [ो. बा. सू० (लो.11] १. ३८ बाक्यार्थे तु पदार्थेभ्य. सम्बन्धानुगमाद् ऋते । सम्पात्मनां स्वकार्येषु प्रतिः सयमेवतु। बुद्धिरुत्पद्यते तस्माद् भिमा साऽप्यक्षबुद्धिनत् ॥ 11.. मा. शबो ...] पृ. १८ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy