Book Title: Sanmati Tark Prakaran Part 03
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 440
________________ परिशिष्ट ५ - सन्मतिटीमागतान्यवतरणानि । तम्पात् सर्वेषु यदूर्ग प्रत्येक परिनिहितम् । ताहक् प्रत्यवमर्शच यत्र नेगस्ति वस्तुनि । गोवुद्धिस्वनिमित्ता स्याद् गोलादन्यच नास्ति तत् ॥ अगोशदाभिधेयर्स बिस्पष्टं तत्र गम्यते ॥ [लो. वा. अपो• श्लो. १.] पृ.१८७(१९) [तत्वस० का• १.६३] पृ. ११२ दस्यात् खतः प्रमाणवं सर्वत्रीत्सर्गिक स्थितम् । तादृक् प्रत्यवमशच विद्यते यत्र वस्तुनि । बाधकारणदुरत्वज्ञानाभ्यां तदपोद्यते ॥ तत्राभावेऽपि गोजावेरगोपोहः प्रवर्तते ॥ [तत्व. का. २८८२] पृ. 10 [तत्वसं. का० १०६.] पृ. 11(14) तस्मादननुमानलं शाब्दे प्रत्यक्षवद् भवेत् । तामभावोस्थितामन्यामापतिमुदाहरेत्। रुप्यरहितवेन ताग्विषयवर्जनात् ॥ [श्ले. ना• अर्याप. श्लो..] पृ.५७९ श्लो० वा० शब्दप.शे. १८] पृ. ५७४ (७) | ताश व्यावृत्तयोऽर्धानां कल्पनाशिल्पिनिर्मिताः । स्माद् यतो यतोऽर्थानो न्यावृत्तिस्तनिवन्धनाः । नापोह्याधार भेदेन मिद्यन्ते परमार्थतः ॥ जातिभेदाः प्रकरुप्यन्ते तद्विशेषाबगाहिनः॥ [तस्व. का. १.४६] पृ. २०१ पृ. (२३,२४) तासां हि शबरूपलं कलितं न तु वास्तवम् । तस्माद् यत् पर्यते तत् स्यात् सारश्येन विशेषितम् । मेदाभेदी व तत्वेन वस्तुन्ये व्यवस्थिती ॥ प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ [तत्त्वसं• का० १०४७] पृ. २०९ [ले. वा० सू०६ उपमान• श्लो. ३.] पृ. ४,५७६ (५) | ता हि तेन विनोत्पन्ना मिथ्याः युधियाहते । तस्माद्यस्यैव संस्कार नियमेनानुवर्तते। न लन्येन विना वृत्तिः सामान्य येह दुभ्यति ।। तमान्तरीय चित्तमतचितसमाश्रितम् ॥ [लो. वा. आकृ• श्लो. ३८] पृ. २४. ] . ७७,५९ () तित्थपणाम काउं। तस्माद् यस्यैव संस्कारे नियमेनानुरर्तते । [भ वयकनि• समवस• गा० ४५] पृ. ७१४ (1) शरीरं पूर्वदेहस्य तत् तदन्वयि युक्तिमत् ॥ तुर्य तु तद्विविक्कोऽसौ पचतीत्यवसीयते । पृ.१२ तेनात्र विधिवाक्येन मममन्यनिवर्तनम् ॥ तस्माद् येष्वेव शब्देषु नश्योगस्तेषु केवलम् । [तत्व का० ११५८] पृ. २२५ (२३) भवेदन्यनिवृत्यशः खात्परान्यत्र गम्यते ॥ तेन जन्मैव विषये बुदेापार उच्यते । [श्लो. चा० अपो• श्लो० १६४] १. २०१(१२) तरेव च प्रमारू तदती करणं कधी.॥ तसाद् व्याख्याज मिच्चद्भिः सहेतुः सप्रयोजनः । [ओ. वा. स्. ४ श्लो. ५१] पृ. 1. मानारतारसम्बन्धो बाध्यो नान्यस्तु निष्फलः॥ तेन यत्राप्युभी धर्मों। श्लो. वा. सू. लो. १५]. १६९ (11) ० वा• अनु० लो.४] पृ. ९४ तय शक्तिरशतिर्वा या खभावेन संस्थिता। तेन सम्बन्धलाया सम्बन्ध्यन्यारो धुवम् । नित्यतादिकित्सस्य कस्ता क्षपयितुं क्षमः॥ अर्थापत्त्यैव मन्तव्यः पश्चादस्वनुमानता ॥ . ४८२ (१), [श्लो. वा.सू. ५ अर्यापत्ति श्लो. ३३ ] पृ. ४७ (२) तस्यापि कारणाशुदैन ज्ञानस्य प्रमाणता । तेन सर्वत्र साझा तिरेकस्य चागते. । तस्याप्येवमितीत्थं तु न क्वचियरतिष्ठते । सर्वशदरशेषार्थप्रतिपत्तिः प्रतज्यते ॥ लो० वा. सु. २ श्लो. ५1] १.५ [वा. शन्दप. श्लो. ८८] १.५७५ तस्यैव चैतानि निःश्वसितानि । तेनायमपि शदस्य स्वार्थ इत्युपर्यते। [ह० उ० अ० २ ब्रा० । सू...] पृ. ३२ न व साक्षादयं शन्दै वि(दक्षि)विधोऽपोह उच्यते ॥ तस्वैव व्यभिचारादा शरदे-याचारिणि । [तस्वर. 4. १०१५] पृ. २०३ (२७,२८) दोषरत् साधनं हे नानो रस्तुमि तिः॥ तेषामदृश्यमानाना कषं च रचनाकमः। पृ. ३०९ कीदृशा रचनामेदाद वर्णमेदश्च जायताम् ।। तस्योपकारकबेन वर्तते दासदेनरः। लो० वा. सू० ६ श्लो.१.९] पृ.३८ उभयोरपि संनित्योरभमागमोऽस्ति तु ॥ तेषामेवानेन कोण व्यवस्थितलात् तदव्यतिरिक्त विकारमात्र [लो. बा. बनावपलो . ११] पृ. ५८१ (७)। कार्य त एव । [ पृ. ४२२ तादात्म्यं येद् मतं जातेयकिजन्मन्यजातता। तैरेव गृह्यते शब्दो न दूरस्थैः कवचन । नारोऽनाशश्व केनेटस्तद्वत्त्वा न लयो न किम् (1)॥ [लो. वा. न. ६ लो. ८६] १.३५ ] . २४..) । तो सत् । [पा. सू. ३-२-१२॥] पृ. ३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506