________________
परिशिष्ट
५ - सन्मतिटीमागतान्यवतरणानि ।
तम्पात् सर्वेषु यदूर्ग प्रत्येक परिनिहितम् ।
ताहक् प्रत्यवमर्शच यत्र नेगस्ति वस्तुनि । गोवुद्धिस्वनिमित्ता स्याद् गोलादन्यच नास्ति तत् ॥ अगोशदाभिधेयर्स बिस्पष्टं तत्र गम्यते ॥ [लो. वा. अपो• श्लो. १.] पृ.१८७(१९)
[तत्वस० का• १.६३] पृ. ११२ दस्यात् खतः प्रमाणवं सर्वत्रीत्सर्गिक स्थितम् ।
तादृक् प्रत्यवमशच विद्यते यत्र वस्तुनि । बाधकारणदुरत्वज्ञानाभ्यां तदपोद्यते ॥
तत्राभावेऽपि गोजावेरगोपोहः प्रवर्तते ॥ [तत्व. का. २८८२] पृ. 10
[तत्वसं. का० १०६.] पृ. 11(14) तस्मादननुमानलं शाब्दे प्रत्यक्षवद् भवेत् ।
तामभावोस्थितामन्यामापतिमुदाहरेत्। रुप्यरहितवेन ताग्विषयवर्जनात् ॥
[श्ले. ना• अर्याप. श्लो..] पृ.५७९ श्लो० वा० शब्दप.शे. १८] पृ. ५७४ (७) | ताश व्यावृत्तयोऽर्धानां कल्पनाशिल्पिनिर्मिताः । स्माद् यतो यतोऽर्थानो न्यावृत्तिस्तनिवन्धनाः ।
नापोह्याधार भेदेन मिद्यन्ते परमार्थतः ॥ जातिभेदाः प्रकरुप्यन्ते तद्विशेषाबगाहिनः॥
[तस्व. का. १.४६] पृ. २०१ पृ. (२३,२४) तासां हि शबरूपलं कलितं न तु वास्तवम् । तस्माद् यत् पर्यते तत् स्यात् सारश्येन विशेषितम् । मेदाभेदी व तत्वेन वस्तुन्ये व्यवस्थिती ॥ प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥
[तत्त्वसं• का० १०४७] पृ. २०९ [ले. वा० सू०६ उपमान• श्लो. ३.] पृ. ४,५७६ (५) | ता हि तेन विनोत्पन्ना मिथ्याः युधियाहते । तस्माद्यस्यैव संस्कार नियमेनानुवर्तते।
न लन्येन विना वृत्तिः सामान्य येह दुभ्यति ।। तमान्तरीय चित्तमतचितसमाश्रितम् ॥
[लो. वा. आकृ• श्लो. ३८] पृ. २४. ] . ७७,५९ () तित्थपणाम काउं। तस्माद् यस्यैव संस्कारे नियमेनानुरर्तते ।
[भ वयकनि• समवस• गा० ४५] पृ. ७१४ (1) शरीरं पूर्वदेहस्य तत् तदन्वयि युक्तिमत् ॥
तुर्य तु तद्विविक्कोऽसौ पचतीत्यवसीयते ।
पृ.१२ तेनात्र विधिवाक्येन मममन्यनिवर्तनम् ॥ तस्माद् येष्वेव शब्देषु नश्योगस्तेषु केवलम् ।
[तत्व का० ११५८] पृ. २२५ (२३) भवेदन्यनिवृत्यशः खात्परान्यत्र गम्यते ॥
तेन जन्मैव विषये बुदेापार उच्यते । [श्लो. चा० अपो• श्लो० १६४] १. २०१(१२) तरेव च प्रमारू तदती करणं कधी.॥ तसाद् व्याख्याज मिच्चद्भिः सहेतुः सप्रयोजनः ।
[ओ. वा. स्. ४ श्लो. ५१] पृ. 1. मानारतारसम्बन्धो बाध्यो नान्यस्तु निष्फलः॥
तेन यत्राप्युभी धर्मों। श्लो. वा. सू. लो. १५]. १६९ (11)
० वा• अनु० लो.४] पृ. ९४ तय शक्तिरशतिर्वा या खभावेन संस्थिता।
तेन सम्बन्धलाया सम्बन्ध्यन्यारो धुवम् । नित्यतादिकित्सस्य कस्ता क्षपयितुं क्षमः॥
अर्थापत्त्यैव मन्तव्यः पश्चादस्वनुमानता ॥ . ४८२ (१),
[श्लो. वा.सू. ५ अर्यापत्ति श्लो. ३३ ] पृ. ४७ (२) तस्यापि कारणाशुदैन ज्ञानस्य प्रमाणता ।
तेन सर्वत्र साझा तिरेकस्य चागते. । तस्याप्येवमितीत्थं तु न क्वचियरतिष्ठते ।
सर्वशदरशेषार्थप्रतिपत्तिः प्रतज्यते ॥ लो० वा. सु. २ श्लो. ५1] १.५
[वा. शन्दप. श्लो. ८८] १.५७५ तस्यैव चैतानि निःश्वसितानि ।
तेनायमपि शदस्य स्वार्थ इत्युपर्यते। [ह० उ० अ० २ ब्रा० । सू...] पृ. ३२ न व साक्षादयं शन्दै वि(दक्षि)विधोऽपोह उच्यते ॥ तस्वैव व्यभिचारादा शरदे-याचारिणि ।
[तस्वर. 4. १०१५] पृ. २०३ (२७,२८) दोषरत् साधनं हे नानो रस्तुमि तिः॥
तेषामदृश्यमानाना कषं च रचनाकमः।
पृ. ३०९ कीदृशा रचनामेदाद वर्णमेदश्च जायताम् ।। तस्योपकारकबेन वर्तते दासदेनरः।
लो० वा. सू० ६ श्लो.१.९] पृ.३८ उभयोरपि संनित्योरभमागमोऽस्ति तु ॥
तेषामेवानेन कोण व्यवस्थितलात् तदव्यतिरिक्त विकारमात्र [लो. बा. बनावपलो . ११] पृ. ५८१ (७)। कार्य त एव । [
पृ. ४२२ तादात्म्यं येद् मतं जातेयकिजन्मन्यजातता।
तैरेव गृह्यते शब्दो न दूरस्थैः कवचन । नारोऽनाशश्व केनेटस्तद्वत्त्वा न लयो न किम् (1)॥
[लो. वा. न. ६ लो. ८६] १.३५ ] . २४..) । तो सत् । [पा. सू. ३-२-१२॥] पृ. ३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org