Book Title: Sanmati Tark Prakaran Part 03
Author(s): Abhaydevsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 431
________________ ४१२ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतल्यवतरणानि । उत्तमः पुरुषस्वन्यः परमात्मेत्युदाहतः। भप णिपादो जवनो प्रहीता पश्यस्यगतः स एणोत्सवणः । यो लोकत्रयमाविश्य निमर्त्यव्यय ईश्वरः॥ | स वेत्ति विध नहि तस्य वेत्ता तमाहुरम्य पुरवं महान्तम् । [मग• गी... १५ो . ] वेताश्चत•३-१५]. तथा धुतिय तत्प्रतिपादिका उपलभ्यते वपि चैकत्व-नित्यरव-प्रत्येकसमवायित्वाः(ताः)। विधतबस्त विश्वतो मुसो विश्वतो बाहुरुत विश्वतस्पात् । रिपाट्येषपोहेषु कुर्वतोऽपत्रकः परः ॥ से बाहुभ्यां भमति से पतत्रैवाभूमी जनयन् देव एकआस्ते ॥ (लो. ना. अपो.को. १६३] १.२.१ ( 1 1) वितायत. उ.भ.३,३] पोडासदस्यायं वाक्यादों विवेचितः । न र खरूपप्रतिपादकानामप्रामाण्यम्, प्रमाणजमहलस क्यायः प्रतिभाल्योऽयं तेनादावुपजन्यते ॥ सद्भावात् । तथाहि-प्रमाजनकत्वेन प्रमाणस्य प्रामायन पृ. १८८ (६) प्रवृत्तिजनरुत्वेन तबेहास्त्येव । प्रवृत्ति-निवृत्ती तु पुरुषस्य | मोहः शन्दाय इत्ययुक्तम् भव्यापकलात् । यत्र दैराश्य भ. सुख-दुःखसाधनबाप्यवसाये समस्यार्थिवाद् भवत इति । | पति तत्रेतरप्रतिपादितरः प्रतीयते, यथा-'गौः' इति पदार गौः भय विधानालादमीषां प्रामाण्यं न खरूपार्थखादिति | प्रतीयमानः अगोनिषिध्यमानःनपुनः सर्वपद एतदस्ति,न पर्व चेत्, तदसत् लार्थप्रतिपारकत्वेन विप्यासात् । तथाहि- नाम कपिरस्ति यत् सर्वशब्देन निवर्तेत । जय मन्यसे एकाति स्तुतेः स्वार्थ प्रतिपादकलेन प्रवर्तकत्वम्, निन्दाया निवर्त. | भई तत् सर्वशन्वेन निवर्तन इति, तग खा पवाददोषपसकतमिति । अन्यथा हि तदर्यापरिक्षाने विहित-प्रतिषिदेन. जात् । एवं कादिव्युदासेन प्रवर्तमानः सबैशन्दो प्रतिये. विशेषण प्रवृत्तिनिवृत्तिा स्यात् । तथा विषिवाक्यस्यापि स्वार्थ- पापव्यतिरिक्तस्यानिनोऽनभ्युपगमादनकः स्यात् । भाशप्रतिपादनद्वारेणेव पुरुषप्रेरणलं रम्, एवं वरूपपरेवगि ब्देन होकदेश उच्यते; एवं पति सर्व समुदायशन्दा एकदेशाप्रतिबाक्येषु स्यात्, वाक्यरूपताया भविशेषात् विशेषहेतोवा- वरूपेण प्रवर्तमानाः समुदायिन्यतिरिकस्यान्यस्य समुदायस्याभावादिति । तथा वहाार्यानामप्रामाण्ये "मेघ्या आपः, नभ्युपगमादनकाः प्रामुवन्ति । आद्यादिशब्दाना तु समुचादर्भाः पवित्रम, अमेध्यमशुषि" इत्येवं स्वरूपापरिज्ञाने विम्या | बिषयखादेकादिप्रतिषेधे प्रतिषिष्यमानानIDENT बतायामप्यविशेषण प्रवृति-निवृत्तिप्रसाः, न चैतदस्ति; मेध्ये त्वं स्यात् । [.रभा• २ सू.६७ न्यायवा-पृ.१९ वेब प्रपतते भमेध्ये न निवर्तत इत्युपलम्मात् । तदेवं सह क.१२-२३] पृ. २..(१,२,३,४,५) पायो वाक्येभ्योऽखरूपावबोधे सति प्रतिदर्शनात् | अपोधमेराद मिना स्वार्थमेदगती जहा। अनिटे व निवृत्तरिति ज्ञायते-खस्पायीनां प्रमाजनकलेन | एकलाभिकार्यवाद विशेषण विशेष्यता ॥ प्रवृत्ती निवृत्ती वा विधिषदकारिलमिति, अपरिहानात्तु प्रात्ता पृ. ११६ ( 1. ) बतिप्रसरः अथ सरूपानां प्रामाण्ये "प्रावाणः प्लवन्ते"| जपोरीः स बहिःसंस्थितैर्मियते। इत्येवमारीनामपि ययार्यता स्यात्, न; मुख्ये बापोपपत्तेः। । पृ.१४ यत्र हि मुख्ये बाप प्रमाणमस्ति तत्रोपचारकल्पना, तरमारेतु | अप्रत्यशेपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।। प्रामाण्यमेव । न चेवरसावप्रतिपादनेनु कपिदस्ति बाधकमिति सस्पे प्रामाण्यमभ्युपगन्तव्यमित्यागमादपि सिद्धप्रामा- | अप्रामाण्यकारित्वे चक्षुषो दूरव्यवस्थितस्यापि प्रहणप्रसाः । स्यात् तदवगमः । ईश्वरस्य र सत्तामात्रेण स्वविषयप्रहणप. ]. १४३ (३) प्रजाताविकाता यथा शनिबादीनामाका. अप्सु गन्धो रसश्चामौ बायो रूपेण तो सह । प्रहणप्रवृत्तानां सवितृप्रकाशः । यथा तेको सावित्रं प्रकाश मानी व्यनि सत्सदाता ते वन चेदस्य प्रमाणता" बिना नोपभानाकारप्रहणप्तामर्थ्य तथेश्वर विना क्षेत्रविदां न जनावविहां न [ो• वा• अभावप• श्लो०६] पृ. ५८1 (1,४,) सविषयप्रहणसामर्थ्य मित्यस्ति भगवानीश्वरः सर्ववित् । अभावगम्यरूपे व न विशेष्येऽस्ति वस्तुता। ] पृ. ९८-९९ (१,२) विौषितमपोहेन बस्नुपाच्यं न तेऽल्पतः॥ अन्वयेन विना तस्मासतिरेकः भवेत् । (लो.वा. अपो.लो. पृ. १९१ पृ.५७५ अभावोऽपि प्रमाणाभावः 'नास्ति' इत्यस्यासनिकरस्य । भन्वयो न बसवस्य प्रमेयेण निरूप्यते। [१-१-शावरभा•].५८. व्यापारेण हि सर्वेषामन्येतृत्वं प्रतीयते ॥ अभिघाताग्निसंयोगनाशप्रत्यय समिधिम् ।। वि.मा.शब्दप• ८५] पृ. ५७५ (३) | विमा संसर्गितो याति न बिनाशो घटादिमिः॥ अपक्षधर्मस्यापि हेतोर्गमकले पाशुपतमपि शब्दे नियतस्य पृ. ३२० (२२,२१,२४) गमकं स्यात् ।। पृ. ५९३ (१) | भभिधानप्रसिध्यमर्यापत्त्यावरोधितात् । भपरस्मिन पर युगपद् जयुगपत् चिरं सिमिति कालतिहानि | पन्दे वाचकसामर्थात् तमित्यत्वप्रमेयता ॥ विशेषिकर.२-1-] [लो.वा. अर्थाप.लो.५] . ५७६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506